Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
avyayibhavasañjña 1
avyayibhavasya 2
avyayibhavat 9
avyayibhave 13
avyayibhavo 3
avyayit 1
avyutpannam 1
Frequency    [«  »]
13 asih
13 asriyate
13 aupamye
13 avyayibhave
13 bhaga
13 bhage
13 bhaktir
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

avyayibhave

   Ps, chap., par.
1 2, 4, 84 | bahulam ambhāvo bhavati avyayībhāve /~upakumbhena kr̥tam, upakumbhaṃ 2 5, 4, 107| avyayībhāve śarat-prabhr̥tibhyaḥ || 3 5, 4, 107| prātipadikebhyaḥ ṭac pratyayo bhavati avyayībhāve /~śaradaḥ samīpam upaśaradam /~ 4 5, 4, 107| upavipāśam /~prativipāśam avyayībhāve iti kim ? pāramaśarat /~ 5 6, 2, 121| tūla-mūla-śālā-akṣa-samam avyayībhāve || PS_6,2.121 ||~ _____ 6 6, 2, 121| kūlādigrahaṇaṃ kim ? upakumbham /~avyayībhāve iti kim ? paramakūlam /~ 7 6, 2, 184| prādisamāso bahuvrīhir /~avyayībhāve tu samāsāntodāttatvena+eva 8 6, 2, 185| bahuvrīhir ayam prādisamāso /~avyayībhāve tu samāsāntodāttatvena+eva 9 6, 2, 192| bahuvrīhir ayaṃ prādisamāso /~avyayībhāve tu samāsāntodāttatvena+eva 10 6, 3, 79 | avyayībhāvaḥ samāsaḥ /~tatra avyayībhāve cākāle iti kālavāciny uttarapade 11 6, 3, 81 | avyayībhāve cākāle || PS_6,3.81 ||~ _____ 12 6, 3, 81 | START JKv_6,3.81:~ avyayībhāve ca samāse akālavācini uttarapade 13 6, 4, 169| prādhvam /~pratyātmam iti avyayībhāve anaś ca (*5,4.108) iti samāsāntaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL