Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asriyamane 1 asriyante 1 asriyata 1 asriyate 13 asrrj 1 asrrjat 1 asru 1 | Frequency [« »] 13 asiddhatvad 13 asiddhatvam 13 asih 13 asriyate 13 aupamye 13 avyayibhave 13 bhaga | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asriyate |
Ps, chap., par.
1 5, 4, 76 | darśanaśabdaḥ prāṇyaṅgavacana iha aśrīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 1, 2 | na ca kāryī nimittatvena aśrīyate /~tathā hi - kṅinimittayor 3 6, 1, 176| avidyamānavat ity eṣā paribhāṣā na aśrīyate nuḍgrahaṇāt, tena marutvān 4 6, 2, 49 | gatikārakapūrvasya api ity etan na aśrīyate /~karmaṇi ity eva, prakr̥taḥ 5 6, 4, 12 | napuṃsakasya ity etan na aśrīyate /~tena anapuṃsakasya api 6 6, 4, 120| rūpābhede cādeśādir na aśrīyate iti śasidadyoḥ pratiṣedhavacanaṃ 7 7, 2, 7 | ekena varṇena vyavadhānam aśrīyate na punar anekena iti kalpane 8 7, 3, 54 | śrutikr̥taṃ sannipātakr̥tam āśrīyate /~sthānivadbhāvaśāstrakr̥taṃ 9 7, 4, 93 | vacanaprāmāṇyāt ity ekena vyavadhānam āśrīyate, na punar anekena /~yady 10 7, 4, 93 | ṇerlopo nāsāvaglopa ity āśrīyate /~kiṃ kāraṇam ? caṅpare 11 8, 1, 66 | ca pratyayau ity etan na aśrīyate /~tasmād yad vr̥ttād uttaraṃ 12 8, 2, 80 | antyasadeśasya iti ca paribhāṣā na aśrīyate, teṣām ubhayor api mutvena 13 8, 3, 87 | sakāram eva prati upasarga āśrīyate, prāduḥśabdasya ca kr̥bhvastiṣv