Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asriyamane 1
asriyante 1
asriyata 1
asriyate 13
asrrj 1
asrrjat 1
asru 1
Frequency    [«  »]
13 asiddhatvad
13 asiddhatvam
13 asih
13 asriyate
13 aupamye
13 avyayibhave
13 bhaga
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

asriyate

   Ps, chap., par.
1 5, 4, 76 | darśanaśabdaḥ prāṇyaṅgavacana iha aśrīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 1, 2 | na ca kāryī nimittatvena aśrīyate /~tathā hi - kṅinimittayor 3 6, 1, 176| avidyamānavat ity eṣā paribhāṣā na aśrīyate nuḍgrahaṇāt, tena marutvān 4 6, 2, 49 | gatikārakapūrvasya api ity etan na aśrīyate /~karmaṇi ity eva, prakr̥taḥ 5 6, 4, 12 | napuṃsakasya ity etan na aśrīyate /~tena anapuṃsakasya api 6 6, 4, 120| rūpābhede cādeśādir na aśrīyate iti śasidadyoḥ pratiṣedhavacanaṃ 7 7, 2, 7 | ekena varṇena vyavadhānam aśrīyate na punar anekena iti kalpane 8 7, 3, 54 | śrutikr̥taṃ sannipātakr̥tam āśrīyate /~sthānivadbhāvaśāstrakr̥taṃ 9 7, 4, 93 | vacanaprāmāṇyāt ity ekena vyavadhānam āśrīyate, na punar anekena /~yady 10 7, 4, 93 | ṇerlopo nāsāvaglopa ity āśrīyate /~kiṃ kāraṇam ? caṅpare 11 8, 1, 66 | ca pratyayau ity etan na aśrīyate /~tasmād yad vr̥ttād uttaraṃ 12 8, 2, 80 | antyasadeśasya iti ca paribhāṣā na aśrīyate, teṣām ubhayor api mutvena 13 8, 3, 87 | sakāram eva prati upasarga āśrīyate, prāduḥśabdasya ca kr̥bhvastiṣv


IntraText® (V89) Copyright 1996-2007 EuloTech SRL