Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asiddhiyam 1
asiddho 4
asighatam 1
asih 13
asihatya 2
asihatyam 1
asij 1
Frequency    [«  »]
13 ardhadhatukasya
13 asiddhatvad
13 asiddhatvam
13 asih
13 asriyate
13 aupamye
13 avyayibhave
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

asih

   Ps, chap., par.
1 3, 1, 150| jīvakaḥ /~nandatāt nandakaḥ /~āśīḥ prārthanā-viśeṣaḥ /~sa ca+ 2 3, 3, 173| JKv_3,3.173:~ āśaṃsanam āśīḥ, apraptasya+iṣṭasya arthasya 3 4, 4, 57 | praharaṇaṃ cet tad bhavati /~asiḥ praharaṇam asya āsikaḥ /~ 4 5, 3, 39 | grahaṇam /~pūrvādharāvarāṇām asiḥ pratyayo bhavati astāterarthe /~ 5 6, 1, 36 | upasaṃgraho draṣṭavyaḥ /~āśīḥ, āśīrtaḥ iti /~tasya+eva 6 6, 3, 99 | ity eteṣu parataḥ /~anyā āśīḥ anyadāśīḥ /~anyā āśā anyadāśā /~ 7 6, 3, 99 | aṣaṣṭhyatr̥tīyāsthasya iti kim ? anyasya āśīḥ anyāśīḥ /~anyena āsthitaḥ 8 6, 4, 34 | bhavati iti vaktavyam /~āśīḥ, āśiṣau, āśiṣaḥ /~kṣiyāśīḥpraiṣeṣu 9 7, 3, 96 | bhavati /~asteḥ - āsīt /~āsīḥ /~sijantāt - akārṣīt /~asāvīt /~ 10 8, 2, 76 | bhavati /~gīḥ /~dhūḥ /~pūḥ āśīḥ /~vakāragrahaṇam uttarārtham /~ 11 8, 2, 80 | varṇayanti, aḥ seḥ yasya so 'yam asiḥ, yatra sakārasya akāraḥ 12 8, 2, 104| kṣiyā-āśīḥ-praiṣeṣu tiṅ ākāṅkṣam || 13 8, 2, 104| vartate /~kṣiyā ācarabhedaḥ, āśīḥ prārthanāviśeṣaḥ, śabdena


IntraText® (V89) Copyright 1996-2007 EuloTech SRL