Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asiddhatvac 1
asiddhatvad 13
asiddhatval 2
asiddhatvam 13
asiddhatvamanasritya 2
asiddhatvan 10
asiddhatvanivrrttyartham 1
Frequency    [«  »]
13 aprrktasya
13 ardhadhatukasya
13 asiddhatvad
13 asiddhatvam
13 asih
13 asriyate
13 aupamye
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

asiddhatvam

   Ps, chap., par.
1 6, 1, 173| udāttatvam , tasya pūrvatra asiddhatvam na+iṣyate iti śatrantam 2 6, 4, 56 | hrasvayalopāl lopānām asiddhatvaṃ na bhavati asamānāśrayatvāt, 3 6, 4, 66 | prakaraṇe vipratiṣedhena asiddhatvaṃ bhavati /~kṅiti ity eva, 4 6, 4, 89 | syāt /~vyāśrayatvād eva asiddhatvam atra na asti, ṇāvūtvaṃ, 5 6, 4, 93 | asiddhireva /~vyāśrayatvād asiddhatvam api na asti /~ṇau hi ṇiyaṅor 6 6, 4, 96 | dantacchadaḥ /~ṇilopasya asiddhatvaṃ sthānivadbhāvo vāvacanasāmarthyād 7 6, 4, 120| iha abhyāsajaśtvacartvayor asiddhatvaṃ nāsti, tena tadādir apy 8 6, 4, 131| vasusaṃprasāraṇasya vyāśrayatvād asiddhatvam na bhavati /~vasugrahaṇe 9 6, 4, 149| yo yasya+iti lopaḥ tasya asiddhatvaṃ na asti, vyāśrayatvāt /~ 10 8, 2, 1 | kartavye vacanaprāmaṇyād asiddhatvaṃ na bhavati /~tena dogdhā, 11 8, 2, 3 | iti vacanād bahiraṅgasya asiddhatvam eva, pacatīti, prapacatīti /~ [# 12 8, 2, 38 | bhavati /~abhyāsajaśtvasya ca asiddhatvam /~tathoḥ iti kim ? ānantaryāt 13 8, 2, 42 | asiddhatvānnatve kartavye rephasya asiddhatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL