Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asiddhatvac 1 asiddhatvad 13 asiddhatval 2 asiddhatvam 13 asiddhatvamanasritya 2 asiddhatvan 10 asiddhatvanivrrttyartham 1 | Frequency [« »] 13 aprrktasya 13 ardhadhatukasya 13 asiddhatvad 13 asiddhatvam 13 asih 13 asriyate 13 aupamye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asiddhatvam |
Ps, chap., par.
1 6, 1, 173| udāttatvam , tasya pūrvatra asiddhatvam na+iṣyate iti śatrantam 2 6, 4, 56 | hrasvayalopāl lopānām asiddhatvaṃ na bhavati asamānāśrayatvāt, 3 6, 4, 66 | prakaraṇe vipratiṣedhena asiddhatvaṃ bhavati /~kṅiti ity eva, 4 6, 4, 89 | syāt /~vyāśrayatvād eva asiddhatvam atra na asti, ṇāvūtvaṃ, 5 6, 4, 93 | asiddhireva /~vyāśrayatvād asiddhatvam api na asti /~ṇau hi ṇiyaṅor 6 6, 4, 96 | dantacchadaḥ /~ṇilopasya asiddhatvaṃ sthānivadbhāvo vāvacanasāmarthyād 7 6, 4, 120| iha abhyāsajaśtvacartvayor asiddhatvaṃ nāsti, tena tadādir apy 8 6, 4, 131| vasusaṃprasāraṇasya vyāśrayatvād asiddhatvam na bhavati /~vasugrahaṇe 9 6, 4, 149| yo yasya+iti lopaḥ tasya asiddhatvaṃ na asti, vyāśrayatvāt /~ 10 8, 2, 1 | kartavye vacanaprāmaṇyād asiddhatvaṃ na bhavati /~tena dogdhā, 11 8, 2, 3 | iti vacanād bahiraṅgasya asiddhatvam eva, pacatīti, prapacatīti /~ [# 12 8, 2, 38 | bhavati /~abhyāsajaśtvasya ca asiddhatvam /~tathoḥ iti kim ? ānantaryāt 13 8, 2, 42 | asiddhatvānnatve kartavye rephasya asiddhatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~