Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asiddhasya 1
asiddhatva 1
asiddhatvac 1
asiddhatvad 13
asiddhatval 2
asiddhatvam 13
asiddhatvamanasritya 2
Frequency    [«  »]
13 apo
13 aprrktasya
13 ardhadhatukasya
13 asiddhatvad
13 asiddhatvam
13 asih
13 asriyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

asiddhatvad

   Ps, chap., par.
1 Ref | latvam asiddham /~tasya-asiddhatvād r̥kāra eva ackāryāṇi bhaviṣyanti 2 6, 1, 86 | apace chatram /~ādguṇasya asiddhatvād hrasvalakṣaṇo nityo 'tra 3 6, 4, 22 | jhallakṣaṇaṃ dhitvaṃ na prāpnoti, asiddhatvād bhavati /~āgahi, jahi ity 4 6, 4, 22 | vasusaṃprasāraṇādīnāmābhācchāstrīyāṇām eva asiddhatvād antaraṅgabahiraṅgayoḥ yugapat 5 6, 4, 76 | paridadhre /~dhāño rebhāvasya asiddhatvād āto lopo bhavati /~na ca 6 6, 4, 89 | nigūhya gataḥ ity ūtvasya asiddhatvād lyapi laghupūrvād iti ṇerayādeśaḥ 7 6, 4, 105| lunīhi /~punīhi /~ītvasya asiddhatvād akāra eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 8, 1, 1 | droḍhā iti ghatvaḍhatvayoḥ asiddhatvād akr̥tayor eva tayor dvivacanaṃ 9 8, 2, 1 | śuṣaḥ kaḥ (*8,2.51) ity asya asiddhatvād udīcāmātaḥ sthāne yakapūrvāyāḥ (* 10 8, 2, 1 | dogdhum ity atra ghatvasya asiddhatvād ho ḍhaḥ (*8,2.31) iti na 11 8, 2, 2 | pañcadaṇḍī ity atra nalopasya asiddhatvād igante dvigau iti pūrvapadaprakr̥tisvaro 12 8, 3, 15 | asiddhaṃ bahiraṅgam iti asiddhatvād visarjanīyo na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 8, 3, 33 | vakāro vidhīyate /~tasya asiddhatvād hali iti mo 'nusvāraḥ (*


IntraText® (V89) Copyright 1996-2007 EuloTech SRL