Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ardhadhatuka 11
ardhadhatukagrahanam 1
ardhadhatukam 3
ardhadhatukasya 13
ardhadhatukatvad 1
ardhadhatukatvan 1
ardhadhatukatvat 1
Frequency    [«  »]
13 anyebhyo
13 apo
13 aprrktasya
13 ardhadhatukasya
13 asiddhatvad
13 asiddhatvam
13 asih
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ardhadhatukasya

   Ps, chap., par.
1 1, 1, 45| bhīṣayate /~ṭitpradeśāḥ - ārdhadhātukasya+iḍ val-ādeḥ (*7,2.35) ity 2 7, 2, 14| niṣṭhāyām ity adhikāraḥ ārdhadhātukasya+iḍ-valādeḥ (*7,2.35) iti 3 7, 2, 35| ārdhadhātukasya+iḍ valādeḥ || PS_7,2.35 ||~ _____ 4 7, 2, 35| chandasi iti nivr̥ttam /~ārdhadhātukasya valāder iḍāgamo bhavati /~ 5 7, 2, 35| pavitum /~pavitavyam /~ārdhadhātukasya iti kim ? āste /~śete /~ 6 7, 2, 36| niyamārtham idam /~snukramoḥ ārdhadhātukasya valādeḥ iḍāgamo bhavati, 7 7, 2, 44| ūdidbhyaśca+uttarasya valāder ārdhadhātukasya iḍāgamo bhavati /~svartā, 8 7, 2, 45| ṣṭābhya uttarasya valāder ārdhadhātukasya iḍāgamo bhavati /~raddhā, 9 7, 2, 46| pūrvāt kuṣa uttarasya valāder ārdhadhātukasya iḍāgamo bhavati /~niṣkoṣṭā, 10 7, 2, 58| gamer dhātoḥ sakārāder ārdhadhātukasya parasmaipadesu iḍāgamo bhavati /~ 11 7, 2, 58| upalakṣitas tasmāt sakārāder ārdhadhātukasya iḍ bhavati /~tanmatena saṃjigaṃsitā, 12 7, 2, 59| caturbhyaḥ uttarasya sakārāder ārdhadhātukasya parasmaipadeṣu iḍagamo na 13 7, 2, 60| uttarasya tāseḥ sakārādeś ca ardhadhātukasya parasmaipadeṣu iḍāgamo na


IntraText® (V89) Copyright 1996-2007 EuloTech SRL