Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
aplutya 1
apnuvanti 2
apnuyat 1
apo 13
apoddhrrtya 1
apodha 3
apoh 2
Frequency    [«  »]
13 anan
13 annam
13 anyebhyo
13 apo
13 aprrktasya
13 ardhadhatukasya
13 asiddhatvad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

apo

   Ps, chap., par.
1 1, 1, 45 | bhavati /~bahukhaṭvakaḥ iti āpo 'nyatarasyām (*7,4.15) iti 2 3, 3, 20 | krayaḥ kārāḥ /~sarva-grahaṇam apo 'pi bādhana-artham /~purastād 3 3, 3, 22 | ghañ pratyayo bhavati /~apo 'pavādaḥ /~saṃrāvaḥ /~uparāvaḥ /~ 4 3, 3, 25 | ghañ pratyayo bhavati /~apo 'pavādaḥ /~vikṣāvaḥ /~viśrāvaḥ /~ 5 3, 3, 48 | ghañ pratyayo bhavati /~apo 'pavādaḥ /~nīvārā nāma vrīhayo 6 5, 4, 25 | dvitīyābahuvacanasya aluk /~apo vasānāḥ ity arthaḥ /~sva 7 6, 1, 118| āpo-juṣaṇo-vr̥ṣṇo-varṣiṣṭhe ' 8 6, 1, 118| 1.118:~ yajuṣi ity eva /~āpo juṣāṇo vr̥ṣṇo varṣiṣṭhe 9 6, 1, 118| parataḥ prakr̥tyā bhavanti /~āpo asmān mātaraḥ śundhayantu /~ 10 6, 3, 18 | haladantāt ity eva, bhūmiśayaḥ /~apo yoniyanmatusu saptamyā alug 11 7, 4, 15 | apo 'nyatarasyām || PS_7,4.15 ||~ _____ 12 7, 4, 47 | nekāltvāt sarvasya bhaviṣyati /~apo bhi (*7,4.48) ity atra pañcamyantam 13 7, 4, 48 | apo bhi || PS_7,4.48 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL