Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] aplutya 1 apnuvanti 2 apnuyat 1 apo 13 apoddhrrtya 1 apodha 3 apoh 2 | Frequency [« »] 13 anan 13 annam 13 anyebhyo 13 apo 13 aprrktasya 13 ardhadhatukasya 13 asiddhatvad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances apo |
Ps, chap., par.
1 1, 1, 45 | bhavati /~bahukhaṭvakaḥ iti āpo 'nyatarasyām (*7,4.15) iti 2 3, 3, 20 | krayaḥ kārāḥ /~sarva-grahaṇam apo 'pi bādhana-artham /~purastād 3 3, 3, 22 | ghañ pratyayo bhavati /~apo 'pavādaḥ /~saṃrāvaḥ /~uparāvaḥ /~ 4 3, 3, 25 | ghañ pratyayo bhavati /~apo 'pavādaḥ /~vikṣāvaḥ /~viśrāvaḥ /~ 5 3, 3, 48 | ghañ pratyayo bhavati /~apo 'pavādaḥ /~nīvārā nāma vrīhayo 6 5, 4, 25 | dvitīyābahuvacanasya aluk /~apo vasānāḥ ity arthaḥ /~sva 7 6, 1, 118| āpo-juṣaṇo-vr̥ṣṇo-varṣiṣṭhe ' 8 6, 1, 118| 1.118:~ yajuṣi ity eva /~āpo juṣāṇo vr̥ṣṇo varṣiṣṭhe 9 6, 1, 118| parataḥ prakr̥tyā bhavanti /~āpo asmān mātaraḥ śundhayantu /~ 10 6, 3, 18 | haladantāt ity eva, bhūmiśayaḥ /~apo yoniyanmatusu saptamyā alug 11 7, 4, 15 | apo 'nyatarasyām || PS_7,4.15 ||~ _____ 12 7, 4, 47 | nekāltvāt sarvasya bhaviṣyati /~apo bhi (*7,4.48) ity atra pañcamyantam 13 7, 4, 48 | apo bhi || PS_7,4.48 ||~ _____