Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] annadyah 1 annah 2 annakasayajñaviristhesu 1 annam 13 annamalam 1 annamapahartarah 1 annamasyam 1 | Frequency [« »] 13 alo 13 ana 13 anan 13 annam 13 anyebhyo 13 apo 13 aprrktasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances annam |
Ps, chap., par.
1 2, 1, 34| samāso bhavati /~saṃskāryam annaṃ, saṃskārakaṃ vyañjanam /~ 2 2, 4, 36| iha kasmān na bhavati, annam ? annāṇṇaḥ (*4,4.85) iti 3 4, 4, 85| arthe ṇaḥ pratyayo bhavati /~annaṃ labdhā ānnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 5, 2, 82| tad asminn annaṃ prāye sañjñāyām || PS_5, 5 5, 2, 82| yat tat prathamāsamarthaṃ annaṃ cet prāyaviṣayaṃ tad bhavati /~ 6 5, 2, 82| tadantopādhiḥ /~guḍāpūpāḥ prāyeṇa annam asyāṃ paurṇamāsyāṃ guḍāpūpikā /~ 7 5, 2, 83| pratyayo bhavati, tad asminn annaṃ prāye sañjñāyām (*5,2.82) 8 5, 4, 21| bhavati /~ṭakāro ṅībarthaḥ /~annaṃ prakr̥tam annamayam /~apūpamayam /~ 9 5, 4, 21| mayaṭ pratyayo bhavati /~annaṃ prakr̥tam asmin annamayo 10 6, 1, 49| parataḥ ākārādeśo bhavati /~annaṃ sādhayati /~grāmaṃ sādhayati /~ 11 6, 1, 49| iha kasmān na bhavati, annaṃ sādhayati brāhmanebhyo dāsyāmi 12 6, 1, 49| niṣpattiḥ /~tasyāḥ prayojanam annam /~tasya yad dānaṃ tat pāralaukikam, 13 8, 4, 64| bhavati /~halaḥ iti kim ? ānnam /~yamām iti kim ? agniḥ /~