Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
annadyah 1
annah 2
annakasayajñaviristhesu 1
annam 13
annamalam 1
annamapahartarah 1
annamasyam 1
Frequency    [«  »]
13 alo
13 ana
13 anan
13 annam
13 anyebhyo
13 apo
13 aprrktasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

annam

   Ps, chap., par.
1 2, 1, 34| samāso bhavati /~saṃskāryam annaṃ, saṃskārakaṃ vyañjanam /~ 2 2, 4, 36| iha kasmān na bhavati, annam ? annāṇṇaḥ (*4,4.85) iti 3 4, 4, 85| arthe ṇaḥ pratyayo bhavati /~annaṃ labdhā ānnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 5, 2, 82| tad asminn annaṃ prāye sañjñāyām || PS_5, 5 5, 2, 82| yat tat prathamāsamarthaṃ annaṃ cet prāyaviṣayaṃ tad bhavati /~ 6 5, 2, 82| tadantopādhiḥ /~guḍāpūpāḥ prāyeṇa annam asyāṃ paurṇamāsyāṃ guḍāpūpikā /~ 7 5, 2, 83| pratyayo bhavati, tad asminn annaṃ prāye sañjñāyām (*5,2.82) 8 5, 4, 21| bhavati /~ṭakāro ṅībarthaḥ /~annaṃ prakr̥tam annamayam /~apūpamayam /~ 9 5, 4, 21| mayaṭ pratyayo bhavati /~annaṃ prakr̥tam asmin annamayo 10 6, 1, 49| parataḥ ākārādeśo bhavati /~annaṃ sādhayati /~grāmaṃ sādhayati /~ 11 6, 1, 49| iha kasmān na bhavati, annaṃ sādhayati brāhmanebhyo dāsyāmi 12 6, 1, 49| niṣpattiḥ /~tasyāḥ prayojanam annam /~tasya yad dānaṃ tat pāralaukikam, 13 8, 4, 64| bhavati /~halaḥ iti kim ? ānnam /~yamām iti kim ? agniḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL