Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anamsta 1 anamya 1 anamyam 3 anan 13 anañ 4 anana 1 ananadesah 1 | Frequency [« »] 13 aja 13 alo 13 ana 13 anan 13 annam 13 anyebhyo 13 apo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anan |
Ps, chap., par.
1 1, 1, 14 | prāgnaye vācamīraya /~anāṅ iti kim ? ā udakāntāt, odakāntāt /~ 2 1, 1, 45 | ntyasya sthāne bhavati /~ānaṅ r̥to dvanve (*6,3.25) - 3 5, 4, 131| ūdhasśabdāntasya bahuvrīheḥ anaṅ ādeśo bhavati samāsāntaḥ /~ 4 6, 3, 25 | anaṅ r̥to dvandve || PS_6,3.25 ||~ _____ 5 6, 3, 25 | uttarapade pūrvapadasya ānaṅ ādeśo bhavati /~hotāpotārau /~ 6 6, 3, 26 | uttarapade pūrvapadasya ānaṅ ādeśo bhavati /~indrāvaruṇau /~ 7 6, 3, 28 | ubhayapadavr̥ddhau kr̥tāyām ānaṅ, ītvaṃ ca bādhitum ikāraḥ 8 7, 1, 75 | asthi-dadhi-sakthy-akṣṇām anaṅ udāttaḥ || PS_7,1.75 ||~ _____ 9 7, 1, 76 | asthi-dadhi-sakthy-akṣṇām anaṅ chandasy api dr̥śyate /~ 10 7, 1, 93 | anaṅ sau || PS_7,1.93 ||~ _____ 11 7, 1, 93 | sakhiśabdasya sau parataḥ anaṅ ity ayam ādeśo bhavati, 12 7, 1, 94 | asambuddhau sau parataḥ anaṅ ādeśo bhavati /~kartā /~ 13 7, 1, 94 | uśanasaḥ sambuddhau api pakṣe anaṅ iṣyate /~he uśanan /~na