Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anamsta 1
anamya 1
anamyam 3
anan 13
anañ 4
anana 1
ananadesah 1
Frequency    [«  »]
13 aja
13 alo
13 ana
13 anan
13 annam
13 anyebhyo
13 apo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anan

   Ps, chap., par.
1 1, 1, 14 | prāgnaye vācamīraya /~anāṅ iti kim ? ā udakāntāt, odakāntāt /~ 2 1, 1, 45 | ntyasya sthāne bhavati /~ānaṅ r̥to dvanve (*6,3.25) - 3 5, 4, 131| ūdhasśabdāntasya bahuvrīheḥ anaṅ ādeśo bhavati samāsāntaḥ /~ 4 6, 3, 25 | anaṅ r̥to dvandve || PS_6,3.25 ||~ _____ 5 6, 3, 25 | uttarapade pūrvapadasya ānaṅ ādeśo bhavati /~hotāpotārau /~ 6 6, 3, 26 | uttarapade pūrvapadasya ānaṅ ādeśo bhavati /~indrāvaruṇau /~ 7 6, 3, 28 | ubhayapadavr̥ddhau kr̥tāyām ānaṅ, ītvaṃ ca bādhitum ikāraḥ 8 7, 1, 75 | asthi-dadhi-sakthy-akṣṇām anaṅ udāttaḥ || PS_7,1.75 ||~ _____ 9 7, 1, 76 | asthi-dadhi-sakthy-akṣṇām anaṅ chandasy api dr̥śyate /~ 10 7, 1, 93 | anaṅ sau || PS_7,1.93 ||~ _____ 11 7, 1, 93 | sakhiśabdasya sau parataḥ anaṅ ity ayam ādeśo bhavati, 12 7, 1, 94 | asambuddhau sau parataḥ anaṅ ādeśo bhavati /~kartā /~ 13 7, 1, 94 | uśanasaḥ sambuddhau api pakṣe anaṅ iṣyate /~he uśanan /~na


IntraText® (V89) Copyright 1996-2007 EuloTech SRL