Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] amv 1 an 243 añ 71 ana 13 aña 1 anaasisi 1 anabhidhanac 1 | Frequency [« »] 13 agre 13 aja 13 alo 13 ana 13 anan 13 annam 13 anyebhyo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ana |
Ps, chap., par.
1 1, 3, 40 | āṅa udgamane || PS_1,3.40 ||~ _____ 2 1, 3, 62 | niviśate, nivivikṣate /~āṅa udgamne (*1,3.40) -- ākramate, 3 4, 1, 25 | prāptā ūdhaḥ prāptodhāḥ /~ana upadhālopino 'nyatarasyām (* 4 4, 1, 28 | ana upadhālopino 'nyatarasyām || 5 4, 1, 149| phiñantād autsargikasya aṇa āgatasya ṇya-kṣatriya-arṣa- 6 4, 1, 153| takṣan-śabdaḥ śivādiḥ, tena aṇā ayam iñ bādhyate, na tu 7 5, 2, 102| siddhe pratyaye punar vacanam aṇā vakṣyamāṇena bādhā mā bhūt 8 7, 1, 1 | yu-vor ana-akau || PS_7,1.1 ||~ _____ 9 7, 1, 1 | tayoḥ sthāne yathāsaṅkhyam ana aka ity etāv ādeśau bhavataḥ /~ 10 7, 2, 112| ana-āpy akaḥ || PS_7,2.112 ||~ _____ 11 7, 2, 112| akakārasya idrūpasya sthāne ana ity ayam ādeśo bhavati āpi 12 8, 4, 29 | uttarasya ṇakārādeśo bhavati /~ana, māna, anīya, ani, niṣṭhādeśa 13 8, 4, 29 | ete ṇatvaṃ prayojayanti /~ana - prayāṇam /~pariyāṇam /~