Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] allope 2 allopo 1 almarthena 1 alo 13 alocanam 1 aloha 1 aloma 1 | Frequency [« »] 13 agnih 13 agre 13 aja 13 alo 13 ana 13 anan 13 annam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances alo |
Ps, chap., par.
1 Ref | grahaṇaṃ bhavati ṣaṭbhiḥ /~alo 'ntyāt pūrva upadhā (*1, 2 1, 1, 45| 4,1.97) - saudhātakiḥ //~alo 'ntyasya (*1,1.52) /~ṣaṣṭhī- 3 1, 1, 45| ya ādeśaḥ so 'neka-al api alo 'ntyasya sthāne bhavati /~ 4 1, 1, 45| evam ādayaḥ //~ [#28]~ alo 'ntyāt pūrva upadhā (*1, 5 1, 2, 47| tasya hrasvo bhavati ādeśaḥ alo 'nyasya acaḥ /~atiri kulam /~ 6 1, 3, 9 | grahaṇaṃ sarvalopa-artham, alo 'ntyasay (*1,1.52) mā bhūt 7 3, 1, 11| ṣaṣṭhī sampadyate, tatra alo 'ntya-niyame sati haṃsāyate, 8 6, 1, 50| eva prāk pratyayotpatteḥ alo 'nyasya sthāne ākārādeśo 9 6, 1, 51| ecaśca viṣaye upadeśe eva alo 'ntyasya sthāne vibhāṣā 10 6, 4, 49| saṅghātagrahaṇam etat /~tatra alo 'ntyasya (*1,1.52) ity etan 11 7, 3, 54| aghnan /~haḥ iti kim ? alo 'ntyasya mā bhūt /~hanteḥ 12 7, 4, 88| mā bhūt /~ataḥ iti kim ? alo 'ntyasya mā bhūt /~uditi 13 8, 2, 80| adadryañcaḥ iti /~dāt iti kim ? alo 'ntyasya mā bhūt, amuyā /~