Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] aitikayanah 1 aiun 1 aj 37 aja 13 ajabandhavih 1 ajabasti 3 ajad 1 | Frequency [« »] 13 agatam 13 agnih 13 agre 13 aja 13 alo 13 ana 13 anan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aja |
Ps, chap., par.
1 1, 2, 73 | viśeṣanam /~gāva imāḥ /~ajā imāḥ /~grāmya-grahanaṃ kim ? 2 3, 3, 69 | bhavati /~ghaño 'pavādaḥ /~aja gati-kṣepaṇayoḥ iti paṭhyate /~ 3 3, 3, 99 | sañjñāyāṃ sam-aja-niṣada-nipata-mana-vida- 4 4, 1, 4 | START JKv_4,1.4:~ ajā /~devadattā /~striyām iti 5 4, 1, 4 | sāmānyagrahaṇa-avighātārthaḥ /~ajā eḍakā /~kokilā /~caṭakā /~ 6 4, 1, 4 | atimahatī iti bhavati /~ [#319]~ ajā, eḍakā, caṭakā, aśvā, mūsikā 7 4, 1, 99 | kāśya /~kāśyapa /~kāvya /~aja /~amuṣya /~kr̥ṣṇaraṇau brāhmaṇavāsiṣṭhayoḥ /~ 8 4, 1, 105| vājā 'se /~saṃkr̥ti /~aja /~vyāghrapāt /~vidabhr̥t /~ 9 4, 2, 39 | manuṣya - mānuṣyakam /~aja - ājakam /~prakr̥tyā 'ke 10 5, 1, 8 | START JKv_5,1.8:~ aja avi ity etābhyāṃ thyan pratyayo 11 7, 3, 47 | bhastrā-eṣā-ajā-jñā-dvā-svā nañpūrvāṇām 12 7, 3, 47 | abhastrikā /~eṣā - eṣakā, eṣikā /~ajā - ajakā, ajikā /~anajakā, 13 8, 1, 35 | ādyudāttam, aparam anudāttam /~ajā hy agner ajaniṣṭa garbhāt