Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] agrayanah 1 agrayanas 1 agrayanesu 1 agre 13 agrebhruh 1 agrebhyah 1 agrega 2 | Frequency [« »] 13 agacchati 13 agatam 13 agnih 13 agre 13 aja 13 alo 13 ana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances agre |
Ps, chap., par.
1 2, 2, 20 | vihdhānaṃ tasya mā bhūt /~agre bhuktvā, agre bhojam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 2, 20 | mā bhūt /~agre bhuktvā, agre bhojam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 2, 31 | rājā rājadantaḥ /~vanasya agre agrevaṇam /~nipātanād aluk /~ 4 3, 2, 18 | JKv_3,2.18:~ puras agratas agre ity eteṣu upapadeṣu sarteḥ 5 3, 4, 24 | ābhīkṣṇye iti na anuvartate /~agre prathama pūrva ity eteṣu 6 3, 4, 24 | pratyayu vibhāṣā bhavataḥ /~agre bhojaṃ vrajati, agre bhuktvā 7 3, 4, 24 | bhavataḥ /~agre bhojaṃ vrajati, agre bhuktvā vrajati /~prathamaṃ 8 3, 4, 24 | laḍādayo 'pi yathā syuḥ /~agre bhuṅkte tato vrajati /~nanu 9 4, 4, 66 | avyabhicāro niyogaḥ /~agre bhojanam asmai niyuktaṃ 10 4, 4, 116| bhavaḥ ity etasmin viṣaye /~agre bhavam agryam /~kim artham 11 6, 1, 115| antaḥpādamr̥kpādamadhye bhavataḥ /~te agre aśvamāyuñjan /~te asmiñjavamādadhuḥ /~ 12 8, 1, 12 | vaktavyam /~mūle mūle sthūlāḥ /~agre 'gre sūkṣmāḥ /~jyeṣṭhaṃ 13 8, 4, 4 | miśraka sighrakā śārikā koṭarā agre ity etebhyaḥ pūrvapadebhyaḥ