Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] agnighram 1 agnighrasadharanadañ 1 agnighri 1 agnih 13 agnihotram 3 agnikalibhyam 1 agnikamyati 1 | Frequency [« »] 13 178 13 agacchati 13 agatam 13 agnih 13 agre 13 aja 13 alo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances agnih |
Ps, chap., par.
1 1, 1, 7 | saṃyogasañjñā siddhā bhavati /~agniḥ iti ga-nau /~aśvaḥ iti śa- 2 3, 2, 186| yam r̥ṣiḥ /~devatāyām - agniḥ pavitraṃ sa mā punātu /~ 3 6, 1, 116| antaḥpādam eṅ prakr̥tyā bhavati /~agniḥ prathamo vasubhirno avyāt /~ 4 6, 1, 120| prakr̥tyā bhavati /~ayaṃ so agniḥ /~ayaṃ so adhvaraḥ /~anudātte 5 6, 1, 120| kudhapare iti kim ? so 'yam agniḥ sahasriyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 8, 2, 50 | vātyartho bhavati /~nirvāṇaḥ agniḥ /~nirvāṇaḥ pradīpaḥ /~nirvāṇaḥ 7 8, 2, 76 | mā bhūt /~dhātoḥ ity eva, agniḥ /~vāyuḥ /~padasya ity eva, 8 8, 3, 39 | yajuṣkāmyati /~apadādau ity eva, agniḥ karoti /~vāyuḥ karoti /~ 9 8, 3, 39 | karoti /~vāyuḥ karoti /~agniḥ pacati /~vāyuḥ pacati /~ 10 8, 3, 41 | apratyayasya iti kim ? agniḥ karoti /~vāyuḥ karoti /~ 11 8, 3, 49 | aprāmreḍitayoḥ iti kim ? agniḥ pravidvān /~paruṣaḥ paruṣaspari /~ 12 8, 3, 82 | māṇavakau /~tathā ca jyotir agniḥ, somaḥ latāviśeṣaḥ, agnisomau 13 8, 4, 64 | ānnam /~yamām iti kim ? agniḥ /~ardhyam /~yami iti kim ?