Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] agat 4 agata 1 agatah 49 agatam 13 agatamatsya 1 agatanardi 1 agatanunko 1 | Frequency [« »] 14 yava 13 178 13 agacchati 13 agatam 13 agnih 13 agre 13 aja | Jayaditya & Vamana Kasikavrtti IntraText - Concordances agatam |
Ps, chap., par.
1 2, 4, 45| bhavati luṅi parataḥ /~agāt, agātām, aguḥ /~luṅi iti vartamāne 2 4, 1, 85| iti kim ? gobhyo hetubhya āgataṃ gorūpyam /~gomayam /~ṇyādayo ' 3 4, 1, 87| straiṇam /~pauṃsnam /~strībhya āgataṃ straiṇam /~apuṃsnam /~strībhyo 4 4, 1, 88| bhavati, pañcabhyo gargebhya āgataṃ pajcagargarūpayam, pañcagargam 5 4, 1, 89| aci iti kim ? gargebhya āgatam gargarūpyam /~gargamayam /~ 6 4, 2, 8 | evam agnau bhavam, agner āgatam, agneḥ svam iti sarvatra 7 4, 3, 77| sambandhebhyas tāvat - upādhyāyād āgataṃ aupādhyāyakam /~śauṣyakam /~ 8 4, 3, 78| vācibhyas tāvat - hotur āgataṃ hautr̥kam /~pautr̥kam /~ 9 4, 3, 79| ity etasmin viṣaye /~pitur āgataṃ pitryam, paitr̥kam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 3, 80| cārāyaṇakaḥ /~evam aupagavebhya āgatam aupagavakam /~kāpaṭavakam /~ 11 5, 4, 92| bhūt /~pañcabhyo gobhyaḥ āgataṃ pañcagavarūpyam, pañcagavamayam /~ 12 6, 3, 62| hrasvo bhavati /~ekasyā āgatam ekarūpyam /~ekamayam /~ekasya 13 7, 3, 2 | abhidhīyate /~pralaya - pralayāt āgatam prāleyam udakam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~