Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yujvaktavyah 1
yujyamane 1
yujyante 1
yujyate 12
yuk 8
yukalah 1
yukaliksam 1
Frequency    [«  »]
12 vikare
12 vrrddhy
12 yañi
12 yujyate
11 185
11 abhividhau
11 abhyastanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yujyate

   Ps, chap., par.
1 1, 2, 44 | yujyamāne 'py ekayaiva vibhaktyā yujyate tad-upasarjana-sañjñaṃ bhavati 2 1, 4, 50 | kartur īpsitatamaṃ kriyayā yujyate, tena+eva cet prakārena 3 3, 1, 128| praṇāyyāya brahma brūyāt iti yujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 17 | iti dhātv-arthasya kartā yujyate /~candanasāraḥ /~khadirasāraḥ /~ 5 4, 1, 114| śabdānāmandhakādivaṃśasamāśrayeṇa anvākhyānaṃ yujyate ? kecid āhuḥ katham api 6 4, 2, 3 | nakṣatreṇa puṣyādinā kālo yujyate ? puṣyādi-samīpasthe candramasi 7 4, 2, 4 | yāvan kāle nakṣatreṇa yujyate ahorātraḥ, tasya aviśeṣe 8 4, 4, 84 | dvitīyā samarthā vibhaktir yujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 1, 136| pūrvam dhātur upasargeṇa yujyate iti tatra dhātūpasargayoḥ 10 7, 1, 80 | daṅgād uttarasya śatuḥ iti na yujyate vaktum, ubhayata āśraye 11 7, 3, 30 | aṅgādhikāropamardanaṃ na yujyate iti /~akṣetrajñānīśvarau 12 7, 4, 10 | pūrvaṃ dhātuḥ sādhanena yujyate paścād upasargeṇa ity atra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL