Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yaneva 1 yangunayoh 1 yani 42 yañi 12 yañiñau 1 yañiños 1 yanita 13 | Frequency [« »] 12 vibhaseyam 12 vikare 12 vrrddhy 12 yañi 12 yujyate 11 185 11 abhividhau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yañi |
Ps, chap., par.
1 Ref | bhavaty ekena /~ato dīrgho yañi (*7,3.101) iti yakāreṇa //~ 2 1, 4, 2 | vacanam ārabhyate /~ato dīrgho yañi (*7,3.101), supi ca (*7, 3 4, 1, 75 | avaṭa-śabdo gargādiḥ, tasmād yañi kr̥te ṅīpi prāpte vacanam 4 4, 1, 91 | lug bhavati /~gargādibhyo yañi kr̥te yañiñoś ca (*4,1.101) 5 4, 1, 106| gargādiṣu paṭhyate, tataḥ siddhe yañi kauśike niyama-arthaṃ vacanam /~ 6 6, 1, 197| bidāḥ, cañcāḥ ity atra yañi kani ca lupte na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 7, 2, 80 | api hi tarhi ato dīrgho yañi (*7,3.101) iti dīrghatvena 8 7, 3, 80 | hi jādeśe sati ato dīrgho yañi (*7,3.101) iti dīrghatvena 9 7, 3, 101| ato dīrgho yañi || PS_7,3.101 ||~ _____ 10 7, 3, 101| kim ? cinuvaḥ /~cinumaḥ /~yañi iti kim ? pacataḥ /~pacathaḥ /~ 11 7, 3, 102| JKv_7,3.102:~ ato dīrgho yañi (*7,3.101) ity anuvartate /~ 12 7, 3, 102| ataḥ ity eva, agnibhyām /~yañi ity eva, vr̥kṣasya /~plakṣasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~