Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vikaravayavayor 14 vikaravayavayordhadayo 1 vikaravayavayos 1 vikare 12 vikarn 1 vikarna 3 vikaro 9 | Frequency [« »] 12 vatih 12 vatsa 12 vibhaseyam 12 vikare 12 vrrddhy 12 yañi 12 yujyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vikare |
Ps, chap., par.
1 1, 4, 61 | phalī, viklī, āklī iti vikāre - phalū kr̥tya /~phalī kr̥tya /~ 2 4, 3, 134| āśmanaḥ, āśmaḥ /~aśmano vikāre /~iti ṭilopaḥ pākṣikaḥ /~ 3 4, 3, 135| pratyayo bhavati, cakārād vikāre ca /~tatra prāṇibhyaḥ añaṃ 4 4, 3, 138| śabdābhyām aṇ pratyayo bhavati vikare, tatsanniyogena tayoḥ ṣugāgamo 5 4, 3, 147| śabdāt kan pratyayo bhavati vikāre sañjñāyāṃ viṣaye /~mayaṭo ' 6 4, 3, 148| pratyayo bhavati puroḍaśe vikāre /~bilvādyaṇo 'pavādaḥ /~ 7 4, 3, 153| pratyayo bhavati parimāṇe vikāre /~mayaḍādīnam apavādaḥ /~ 8 4, 3, 156| pratyayāḥ parimāṇād vihitāḥ, te vikāre 'tidiśyante /~parimāṇāt 9 5, 2, 23 | hyogodohasya hiyaṅgavādeśaḥ, tasya vikāre khañ pratyayo bhavati sañjñāyām /~ 10 5, 2, 29 | hastiṣaṅgavam /~aśvaṣaṅgavam /~vikāre snehe tailac /~eraṇḍatailam /~ 11 6, 3, 39 | taddhitaḥ, sa yadi rakte 'rthe vikāre ca na vihitaḥ, tadantasya 12 6, 4, 133| māghavanaḥ sthālīpākaḥ /~śuno vikāre prāṇirajatādibhyo 'ñ (*4,