Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vato 1
vatoh 1
vator 3
vatsa 12
vatsabharadvajatrisu 1
vatsah 7
vatsajarat 1
Frequency    [«  »]
12 vaiyakaranah
12 vakarasya
12 vatih
12 vatsa
12 vibhaseyam
12 vikare
12 vrrddhy
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vatsa

   Ps, chap., par.
1 4, 1, 4 | jātiḥ /~bālā, hoḍhā, pākā, vatsā, mandā, vilātā iti vayaḥ /~ 2 4, 1, 102| śaradvac-chunaka-darbhād bhr̥gu-vatsa-āgrāyaṇeṣu || PS_4,1.102 ||~ _____ 3 4, 1, 105| pārāśaraḥ iti /~garga /~vatsa /~vājā 'se /~saṃkr̥ti /~ 4 4, 1, 117| vikarṇa-śuṅga-chaṅgalād vatsa-bharadvāja-atriṣu || PS_ 5 4, 2, 39 | urabhra-rāja-rājanya-rājaputra-vatsa-manuṣya-ajād vuñ || PS_4, 6 4, 2, 39 | rājaputra - rājaputrakam /~vatsa - vātsakam /~manuṣya - mānuṣyakam /~ 7 5, 1, 122| akiṃcana /~hoḍa /~pāka /~vatsa /~manda /~svādu /~hrasva /~ 8 5, 3, 91 | vatsa-ukṣa-aśva-rṣabhebhyaś ca 9 5, 3, 91 | hrasve iti nivr̥ttam /~vatsa ukṣan aśva r̥ṣabha ity etebhyaḥ 10 6, 2, 168| mahat sthūla muṣṭi pr̥thu vatsa ity etebhyaḥ paraṃ mukhaṃ 11 6, 2, 168| pr̥thu - pr̥thumukhaḥ /~vatsa - vatsamukhaḥ /~pūrvapadaprakr̥tisvaro 12 6, 3, 83 | prakr̥tyā āśiṣy ago-vatsa-haleṣu || PS_6,3.83 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL