Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vathsah 1 vati 5 vatibhah 1 vatih 12 vatikam 1 vatinirdesah 1 vatisam 1 | Frequency [« »] 12 vaha 12 vaiyakaranah 12 vakarasya 12 vatih 12 vatsa 12 vibhaseyam 12 vikare | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vatih |
Ps, chap., par.
1 1, 1, 21 | ārabhyate /~saptamy-arthe vatiḥ /~ādāv-iva ante iva ekasminn- 2 1, 2, 51 | bhavataḥ /~saptamy-arthe vatiḥ /~vyaktivacane iti ca liṅga- 3 4, 2, 46 | dharmavat ity atideśaḥ kriyate /~vatiḥ sarvasādr̥śyārthaḥ /~kaṭhānāṃ 4 4, 3, 156| śatyaḥ, śatikaḥ /~sāhasraḥ /~vatiḥ sarvasādr̥śyārthaḥ /~adhyardhapūrvād 5 5, 1, 18 | tena tulyaṃ kriyā ced vatiḥ (*5,1.115) iti vakṣyati /~ 6 5, 1, 96 | haimantikam /~śāradam /~vatiḥ sarvasādr̥śyārthaḥ /~yogavibhāgaś 7 5, 1, 115| tena tulyaṃ kriyā ced vatiḥ || PS_5,1.115 ||~ _____ 8 5, 1, 115| tulyam ity etasminn arthe vatiḥ pratyayo bhavati, yat tulyaṃ 9 5, 1, 116| ṣaṣṭhīsamarthāc ca iva-arthe vatiḥ pratyayo bhavati /~mathurāyām 10 5, 1, 117| arham ity etasminn arthe vatiḥ pratyayo bhavati /~rājānam 11 5, 1, 118| dhātvarthe vartamānāt svārthe vatiḥ pratyayo bhavati chandasi 12 6, 4, 37 | yamiraminamigamihanimanyatayaḥ /~vanati - vatiḥ /~ktino rūpam etat /~ktici