Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vakaramatupau 1 vakaramitam 1 vakarantasya 1 vakarasya 12 vakarat 3 vakarayakarayoh 3 vakarayor 1 | Frequency [« »] 12 vacanasya 12 vaha 12 vaiyakaranah 12 vakarasya 12 vatih 12 vatsa 12 vibhaseyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vakarasya |
Ps, chap., par.
1 5, 2, 40| idam-bhyām uttarasya vatupo vakārasya ghakārādeśo bhavati /~kiyān /~ 2 5, 2, 41| cakārād vatup /~tasya ca vakārasya ghādeśo bhavati /~pr̥cchyamānatvāt 3 6, 1, 17| halādiśeṣeṇa repho nivartyate, tadā vakārasya samprasāraṇaṃ prāpnoti /~ 4 6, 1, 66| ghaudheraḥ /~paceran /~yajeran /~vakārasya - jīveradānuk, jīradānuḥ /~ 5 6, 4, 19| cha ity etasya satukkasya, vakārasya ca sthāne yathāsaṅkhyam 6 6, 4, 19| kr̥te satukkasya śādeśaḥ /~vakārasya ūṭḥ - syonaḥ /~siverauṇādike 7 6, 4, 19| kvip dīrghaś ca /~goviṭ /~vakārasya - akṣadyūḥ /~hiraṇyaṣṭhyūḥ /~ [# 8 6, 4, 19| pr̥ṣṭavān /~pr̥ṣṭvā /~vakārasya - dyūtaḥ /~dyūtavān /~dyūtvā /~ 9 6, 4, 20| mava ity eteṣām aṅgānāṃ vakārasya upadhāyāś ca sthāne ūṭḥ 10 6, 4, 21| abhāvāt kevalo gr̥hyate /~vakārasya - turvī - tūḥ, turau, turaḥ /~ 11 7, 1, 43| parato makāralopo nipātyate vakārasya ca yakāraḥ chandasi viṣaye /~ 12 7, 4, 68| prāptāyāṃ samprasāraṇaṃ kriyate, vakārasya na saṃprasārane saṃprasāraṇam (*