Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vagya 1 vagyamah 1 vah 15 vaha 12 vahabhrat 1 vahadgu 1 vahah 4 | Frequency [« »] 12 uttare 12 vacanah 12 vacanasya 12 vaha 12 vaiyakaranah 12 vakarasya 12 vatih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vaha |
Ps, chap., par.
1 1, 3, 81 | START JKv_1,3.81:~ vaha prāpne svaritet /~tatra 2 3, 2, 31 | JKv_3,2.31:~rujo bhaṅge, vaha prāpaṇe ity etābhyām utpūrvābhyāṃ 3 3, 2, 32 | vaha-abhre lihaḥ || PS_3,2.32 ||~ _____ 4 3, 2, 32 | START JKv_3,2.32:~ vaha abhra ity etayoḥ karamṇor 5 3, 2, 71 | mantre śveta-vaha-ukthaśas-puroḍāśo ṇvin || 6 3, 3, 119| gocara-sañcara-vaha-vraja-vyaja-āpaṇa-nigamāś 7 4, 2, 122| abhisambadhyate /~prasthapura vaha ity evam antāt deśa-vācinaḥ 8 4, 4, 12 | dhānuṣkaḥ /~dāṇḍikaḥ /~vetana /~vāha /~ardhavāha /~dhanurdaṇḍa /~ 9 5, 1, 20 | niṣka /~paṇa /~pāda /~māṣa /~vāha /~droṇa /~ṣaṣti /~niṣkādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 1, 15 | vapa - uptaḥ /~uptavān /~vaha-ūḍhaḥ /~ūḍhavān /~vasa-uṣitaḥ /~ 11 6, 4, 19 | 189) iti viśeṣaṇārtham /~vāha ūṭḥ (*6,4.139) ity ayam 12 6, 4, 132| vāha ūṭḥ || PS_6,4.132 ||~ _____