Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vacanad 19 vacanadasya 1 vacanady 1 vacanah 12 vacanaih 7 vacanair 1 vacanais 1 | Frequency [« »] 12 utaho 12 uttarasyah 12 uttare 12 vacanah 12 vacanasya 12 vaha 12 vaiyakaranah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vacanah |
Ps, chap., par.
1 2, 3, 51 | arthaḥ /~atha va mithyājñāna-vacanaḥ /~sarpiṣi raktaḥ pratihato 2 3, 2, 21 | divā-śabdo adhikaraṇa-vacanaḥ supi ity asya viśeṣaṇam /~ 3 3, 3, 11 | ādayo vihitās te ca bhāva-vacanāḥ bhavisyati kāle kriyāyām 4 3, 3, 155| ucyate yena sa sambhāvana-vacanaḥ /~sambhāvana-vacane dhātāv 5 3, 4, 40 | bhavati /~ātmīyajñātidhana-vacanaḥ sva-śabdaḥ /~svapoṣaṃ puṣṇāti /~ 6 4, 1, 151| śabdo 'tra paṭhyate, sa jāti-vacanaḥ /~traivarṇikebhyaḥ kiṃcin 7 4, 1, 154| paṭhyate, sa ca kṣatraya-vacanaḥ, aurasa-śabdena kṣtriya- 8 4, 2, 121| dhanva-śabdo marudeśa-vacanaḥ /~pāredhanvakaḥ /~airāvatakaḥ /~ 9 4, 4, 53 | kiśarādayo gandhaviśeṣa-vacanāḥ /~kiśarāḥ paṇyam asya kiśarikaḥ /~ 10 4, 4, 54 | śalālu-śabdo gandhaviśeṣa-vacanaḥ /~śalālu paṇyam asya śalālukaḥ /~ 11 5, 1, 135| gotrā-śabdaḥ r̥tvigviśeṣa-vacanaḥ /~r̥tvigviśeṣa-vācibhyaḥ 12 6, 2, 150| ano bhāva-karma-vacanaḥ || PS_6,2.150 ||~ _____