Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttarau 1
uttaravadabhyasau 1
uttarayoh 17
uttare 12
uttarebhya 1
uttaredyuh 2
uttarena 5
Frequency    [«  »]
12 uta
12 utaho
12 uttarasyah
12 uttare
12 vacanah
12 vacanasya
12 vaha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uttare

   Ps, chap., par.
1 1, 1, 34 | avarāḥ /~dakṣṇe, dakṣṇāḥ /~uttare, uttarāḥ /~apare, aparāḥ /~ 2 3, 3, 176| sma-uttare laṅ ca || PS_3,3.176 ||~ _____ 3 3, 3, 176| JKv_3,3.176:~ sma-śabda-uttare māṅi upapade dhātoḥ laṅ 4 4, 2, 74 | START JKv_4,2.74:~ vipāśaḥ uttare kūle ye kūpāsteṣv abhidheyeṣu 5 4, 3, 135| kāṇḍam /~kārīraṃ bhasma /~ita uttare pratyayāḥ prāṇyoṣadhivr̥kṣebhyaḥ 6 5, 1, 121| START JKv_5,1.121:~ ita uttare ye bhāva. pratyayāḥ, te 7 5, 4, 75 | godāvaryāś ca nadyāś ca saṅkhyāyā uttare yadi //~kr̥ṣṇabhūmaḥ /~pāṇḍubhūmaḥ /~ 8 6, 2, 116| START JKv_6,2.116:~ naña uttare jaramaramitramr̥tā bahuvrīhau 9 6, 2, 160| antāś cārvādayaś ca nañaḥ uttare 'ntodāttāḥ bhavanti /~kr̥tya - 10 6, 2, 176| buṇādayo 'vayavavācino bahor uttare bahuvrīhau nāntodāttāḥ bhavanti 11 7, 1, 16 | uttarasmāt, uttarāt /~uttarasmin, uttare /~aparasmāt, aparāt /~aparasmin, 12 7, 1, 80 | viśeṣyete /~avarṇāntād aṅgād uttare ye śīnadyau tayoḥ parataḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL