Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akarmakanam 5
akarmakas 2
akarmakasya 1
akarmakat 17
akarmakatvat 2
akarmakebhyah 3
akarmakebhyo 2
Frequency    [«  »]
17 acam
17 acamader
17 adyudatto
17 akarmakat
17 akhyayam
17 anyasya
17 arthas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

akarmakat

   Ps, chap., par.
1 1, 3, 26 | vartate /~upapūrvāt tiṣṭhater akarmakāt akarmaka-kriyāvacanād ātmanepadaṃ 2 1, 3, 26 | sannidhīyate ity arthaḥ /~akarmakāt iti kim ? rājānam upatiṣṭhati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 3, 27 | START JKv_1,3.27:~ akarmakāt iti vartate /~ut vi ity 4 1, 3, 27 | vitapate /~dīpyate ity arthaḥ /~akarmakāt ity eva /~uttapati suvarṇaṃ 5 1, 3, 28 | START JKv_1,3.28:~ akarmakāt iti vartate /~yama uparame, 6 1, 3, 28 | āhate, āghnāte, āghnate /~akarmakāt ity eva /~āyacchati kūpād 7 1, 3, 29 | START JKv_1,3.29:~ akarmakāt iti vartate /~śeṣāt kartari 8 1, 3, 29 | vaktavyam /~saṃpaśyate /~akarmakāt ity eva /~grāmaṃ saṃpasyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 1, 3, 30 | START JKv_1,3.30:~ akarmakāt iti nivr̥ttam /~ataḥ paraṃ 10 1, 3, 45 | pravartate ity arthaḥ /~akarmakāt iti kim ? svareṇa putraṃ 11 1, 3, 49 | anor akarmakāt || PS_1,3.49 ||~ _____START 12 1, 3, 49 | tathā kaṭhaḥ ity arthaḥ /~akarmakāt iti kim ? pūrvam eva yajuruditam 13 1, 3, 65 | eva kasmān na paṭhitaḥ ? akarmakāt iti tatra vartate /~saṃkṣṇute 14 1, 3, 75 | vastram āyacchate /~āṅ-pūrvād akarmakāt āṅo yamahanaḥ (*1,3.28) 15 1, 3, 88 | ārohayamāṇaṃ prayuḍkte ārohayate /~akarmakāt iti kim ? kaṭhaṃ kurvāṇaṃ 16 3, 2, 148| arthabhyaḥ - śabdanaḥ /~ravaṇaḥ /~akarmakāt iti kim ? paṭhitā vidyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 3, 2, 149| jugupsanaḥ /~mīmāṃsanaḥ /~akarmakāt ity eva, vasitā vastram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL