Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] usyapadantat 1 usyat 1 ut 21 uta 12 utadhiyita 1 utah 7 utaho 12 | Frequency [« »] 12 upari 12 uru 12 us 12 uta 12 utaho 12 uttarasyah 12 uttare | Jayaditya & Vamana Kasikavrtti IntraText - Concordances uta |
Ps, chap., par.
1 3, 3, 140| lr̥ṅ pratyayo bhavati /~uta-apyoḥ samarthayor liṅ (* 2 3, 3, 141| vā-ū-uta-apyoḥ || PS_3,3.141 ||~ _____ 3 3, 3, 141| sarvam anuvartate /~vā ā uta-apyoḥ votāpyoḥ /~maryādāyām 4 3, 3, 141| ayam āṅ, na abhividhau /~uta-apyoḥ samarthayor liṅ (* 5 3, 3, 152| uta-apyoḥ samarthayor liṅ || 6 3, 3, 152| START JKv_3,3.152:~ uta api ity etayoḥ samarthayoḥ 7 3, 3, 152| samānārthatvam anayoḥ /~uta kuryāt /~api kuryāt /~utādhīyīta /~ 8 3, 3, 152| arthaḥ /~samarthayoḥ iti kim? uta daṇḍaḥ patiṣyati ? api dvāraṃ 9 4, 1, 30 | pāpī /~pāpā iti bhāṣāyām /~utā+aparībhyo maghavā vijigye /~ 10 6, 1, 133| bahulaṃ sorlopo bhavati /~uta sya vājī kṣipaṇiṃ turaṇyati 11 6, 3, 133| nu - nū karaṇe /~gha - uta vā ghā syālāt /~makṣu - 12 7, 2, 34 | iti bhāṣāyām /~śaṃstr̥ - uta śaṃstā suvipraḥ /~śaṃsitā