Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] uparaviti 1 uparcchati 1 upardhnoti 1 upari 12 uparibhavah 1 uparimekhala 1 uparist 1 | Frequency [« »] 12 upadanam 12 upadhad 12 upadhat 12 upari 12 uru 12 us 12 uta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upari |
Ps, chap., par.
1 2, 3, 30 | grāmasya /~purastād grāmasya /~upari grāmasya /~upariṣṭād grāmasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 3, 9 | viśeṣaṇam /~ūrdhvaṃ muhūrtāt upari muhūrtasya upādhyāyaś ced 3 3, 3, 164| prāptaṃ ca /~ūrdhvaṃ muhūrtāt, upari muhūrtasya bhavatā khalu 4 5, 3, 31 | START JKv_5,3.31:~ upari upariṣṭat ity etau śabdau 5 5, 3, 31 | ūrdhvāyāṃ diśi vasati upari vasati /~upary āgataḥ /~ 6 5, 3, 31 | vasati /~upary āgataḥ /~upari ramaṇīyam /~upariṣṭad vasati /~ 7 6, 2, 188| uttarapadalopī samassaḥ /~dantasya+upari yo 'nyoḥ danto jāyate sa 8 8, 1, 7 | START JKv_8,1.7:~ upari adhi adhas ity eteṣāṃ dve 9 8, 1, 7 | nagaram /~sāmīpye iti kim ? upari candramāḥ /~iha kasmān na 10 8, 1, 7 | iha kasmān na bhavati, upari śiraso ghaṭaṃ dhārayati ? 11 8, 2, 102| bhavati /~aṃdhaḥ svidāsī3t upari svidāsī3t /~adhaḥ svidāsīd 12 8, 2, 102| 97) iti udāttaḥ plutaḥ, upari svidāsīt ity atra tu anena