Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upadhano 2
upadhas 1
upadhasya 2
upadhat 12
upadhatvam 1
upadhatvat 1
upadhaya 26
Frequency    [«  »]
12 unadayo
12 upadanam
12 upadhad
12 upadhat
12 upari
12 uru
12 us
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

upadhat

   Ps, chap., par.
1 1, 2, 23 | na-upadhāt tha-pha-antād || PS_1, 2 1, 2, 23 | guphitvā, gumphitvā /~na-upadhāt iti kim ? rephitvā /~gophitvā /~ 3 3, 1, 45 | abhaitsīt /~acchaitsīt /~ig-upadhāt iti kim ? adhākṣīt /~aniṭaḥ 4 3, 1, 98 | por ad-upadhāt || PS_3,1.98 ||~ _____START 5 4, 1, 54 | ca+upasarjanād asaṃyoga-upadhāt || PS_4,1.54 ||~ _____START 6 4, 1, 63 | jāter astrīviṣayād aya-upadhāt || PS_4,1.63 ||~ _____START 7 4, 2, 65 | sūtrāc ca ka+upadhāt || PS_4,2.65 ||~ _____START 8 4, 2, 79 | START JKv_4,2.79:~ ka-kāra-upadhāt ca prātipadikāt an pratyayo 9 4, 2, 123| tadviśesaṇaṃ prāggrahaṇam /~ra-upadhāt īkārāntāc ca pragdeśa-vācino 10 4, 2, 132| deśe ity eva /~ka-kāra-upadhāt prātipadikād aṇ pratyayo 11 4, 2, 141| vr̥ddhād aka-ika-anta-kha-upadhāt || PS_4,2.141 ||~ _____START 12 4, 3, 137| START JKv_4,3.137:~ ka-kāra-upadhāt prātipadikād aṇ pratyayo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL