Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upadhabhutau 1 upadhabhuto 1 upadhac 6 upadhad 12 upadhadan 1 upadhadirghatvam 2 upadhagrahanam 1 | Frequency [« »] 12 tvara 12 unadayo 12 upadanam 12 upadhad 12 upadhat 12 upari 12 uru | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upadhad |
Ps, chap., par.
1 Ref | iti vakāreṇa /~ralo v-y-upadhad-dhal-ādeḥ saṃś ca (*1,2. 2 Ref | iti jhakāreṇa /~śala ig-upadhād aniṭaḥ kṣaḥ (*3,1.45) iti 3 Ref | snehitvā ity atra ralo v-y-upadhād-dhal-ādeḥ saṃś-ca (*1,2. 4 Ref | liheḥ alikṣat iti śala ig-upadhād aniṭaḥ kṣaḥ (*3,1.45) iti 5 1, 2, 7 | kuṣa-kliśīnāṃ tu ralo v-y-upadhād-dhal-ādeḥ saṃś ca (*1,2. 6 1, 2, 23 | niṣṭhā iti nivr̥ttam /~nikāra-upadhād dhātoḥ thakārāntāt phakarāntāc 7 1, 2, 26 | ralo v-y-upadhad-dhal-ādeḥ saṃś ca || PS_ 8 3, 1, 45 | śala ig-upadhād aniṭaḥ kṣaḥ || PS_3,1.45 ||~ _____ 9 4, 2, 65 | sūtra-vācinaḥ ka-kāra+upadhād upannasya pratyayasya lug 10 4, 2, 121| dhanva-ya-upadhād vuñ || PS_4,2.121 ||~ _____ 11 4, 4, 4 | kulattha-ka-upadhād aṇ || PS_4,4.4 ||~ _____ 12 5, 1, 132| ya-upadhād guru-upottamād vuñ || PS_