Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upadana 2
upadanac 1
upadanakaranam 2
upadanam 12
upadanamuladatiriktam 1
upadanat 2
upadane 1
Frequency    [«  »]
12 tumun
12 tvara
12 unadayo
12 upadanam
12 upadhad
12 upadhat
12 upari
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

upadanam

   Ps, chap., par.
1 3, 1, 58 | sidhyati, arthabhidāt tu dvayor upādānaṃ kr̥tam /~kecit tu varnayanti 2 3, 1, 76 | anekārthatvād dhātūnāṃ viśeṣaṇa-upādānam /~takṣṇoti kāṣṭham, takṣati 3 3, 1, 79 | pratyaye siddhe karoter upādānaṃ niyama-artham, anyat tan- 4 3, 4, 72 | bhavanti, tadartham eṣām upādānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 2, 113| iti sva-śabdena bharatānām upādānaṃ kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 4, 3, 38 | bhavati kimarthaṃ bhedena+upādānaṃ kriyate, śabda-arthasya 7 5, 1, 57 | kim arthaṃ punar anayor upādānam ? punar vidhānārtham /~dve 8 6, 1, 139| gamyamānārthasya vākyasya svarūpeṇa+upādānaṃ vākyasya adhyāhāraḥ /~eteṣv 9 6, 1, 152| tathā api kaśer iti dhātor upādānaṃ tadupasargasya prateḥ pratipattyartham /~ 10 6, 4, 63 | upadedīyate /~kṅiti iti kim ? upadānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 7, 3, 14 | siddhe bhedena yad ubhayor upādānaṃ tat sambandhabhedapratipattyartham /~ 12 7, 3, 72 | adhukṣatām /~kakāravataḥ upādānaṃ kim ? iha bhūt, utsau /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL