Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tvanmayam 2 tvannathah 1 tvapratyaye 1 tvara 12 tvarate 2 tvarateh 1 tvaritah 1 | Frequency [« »] 12 takaro 12 tap 12 tumun 12 tvara 12 unadayo 12 upadanam 12 upadhad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tvara |
Ps, chap., par.
1 3, 3, 97| iti vartate /~avateḥ jvara-tvara-srivy-avi-mavām upadhāyāś 2 3, 4, 52| START JKv_3,4.52:~ parīpsā tvarā /~parīpsāyāṃ gamyamānāyām 3 6, 4, 20| jvara-tvara-srivy-avi-mavām upadhāyāś 4 6, 4, 20| START JKv_6,4.20:~ jvara tvara srivi ava mava ity eteṣām 5 6, 4, 20| jūrau, jūraḥ /~jūrtiḥ /~tvara - tūḥ, tūrau, tūraḥ /~tūrtiḥ /~ 6 7, 2, 28| ruṣy-ama-tvara-saṅghuṣa-āsvanām || PS_7, 7 7, 2, 28| vā iti vartate /~ruṣi ama tvara saṅghuṣa āsvana ity eteṣāṃ 8 7, 2, 28| abhyāntaḥ, abhyamitaḥ /~tvara - tūrṇaḥ, tvaritaḥ /~āditaś 9 7, 4, 95| at smr̥-dr̥̄-tvara-pratha-mrada-str̥̄-spaśām || 10 7, 4, 95| START JKv_7,4.95:~ smr̥ dr̥̄ tvara pratha mrada str̥̄ spaśa 11 7, 4, 95| asasmarat /~dr̥̄ - adadarat /~tvara - atatvarat /~pratha - apaprathat /~ 12 8, 1, 42| nānudāttaṃ bhavati /~parīpsā tvarā /~adhīṣva mānavaka, purā