Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tanvoh 1 tany 4 tanyate 1 tap 12 tapa 5 tapah 15 tapahkarmakasya 1 | Frequency [« »] 12 susthu 12 syam 12 takaro 12 tap 12 tumun 12 tvara 12 unadayo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tap |
Ps, chap., par.
1 1, 4, 99 | parasmaipada-sañjñā bhavanti /~tap, tas, jha /~sip, thas, tha /~ 2 3, 2, 182| patram /~daṃṣṭrā /~ajāditvāt ṭāp, na ḍīp /~daṃśer anunāsikalopena 3 4, 1, 4 | ajādy-ataṣ ṭāp || PS_4,1.4 ||~ _____START 4 4, 1, 4 | devadattaḥ //~ajādy-ataṣ ṭāp (*4,1.4) /~ajādibhyaḥ prātipadikebhyaḥ 5 4, 1, 4 | ca prātipadikāt striyāṃ ṭāp pratyayo bhavati /~pakāraḥ 6 4, 1, 4 | ābhīrajātivacanaḥ, tatra tadanta-vidhinā ṭāp prāptaḥ pratiṣidhyate /~ 7 4, 1, 9 | pādantāt prātipadikāt striyāṃ ṭāp pratyayo bhavati /~ṅīpo ' 8 7, 1, 45 | chandasi viṣaye tasya sthāne tap tanap tana thana ity ete 9 7, 1, 45 | ity ete ādeśā bhavanti /~tap - śr̥ṇota grāvāṇaḥ /~śr̥ṇuta 10 7, 2, 90 | śeṣe lope kr̥te striyāṃ ṭāp kasmān na bhavati, tvaṃ 11 7, 3, 44 | tena aṇpratyayāntād api ṭāp bhavati, narān kāyati iti 12 7, 3, 47 | kr̥te bhāṣitapuṃskād yaḥ ṭāp utpadyate tasya ke 'ṇaḥ (*