Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] takare 2 takarena 1 takarettvam 1 takaro 12 takarodeso 1 takaropadhad 1 takhoh 1 | Frequency [« »] 12 sunah 12 susthu 12 syam 12 takaro 12 tap 12 tumun 12 tvara | Jayaditya & Vamana Kasikavrtti IntraText - Concordances takaro |
Ps, chap., par.
1 3, 1, 97 | dhātoḥ yat pratyayo bhavati /~takāro yato 'nāvaḥ (*6,1.213) iti 2 3, 2, 171| ca tau bhavataḥ /~āt iti takāro mukha-sukha-arthaḥ, na tvayaṃ 3 3, 4, 102| ādeśānām sīyuḍ-āgamo bhavati /~ṭakāro deśavidhy-arthaḥ /~ukāra 4 3, 4, 110| aduḥ /~adhuḥ /~asthuḥ /~takāro mukha-sukha-arthaḥ /~pūrveṇa+ 5 4, 1, 177| abhidheyāyām lug bhavati /~takāro vispaṣṭārthaḥ /~śūrasenī /~ 6 4, 4, 67 | ikāra uccāraṇa-arthaḥ /~ṭakāro ṅīb-arthaḥ /~śrāṇā niyuktam 7 5, 1, 25 | artheṣu /~ṭhaño 'pavādaḥ /~ṭakāro ṅīb-arthaḥ /~ikāra uccāraṇa- 8 5, 3, 53 | āḍhyacaraḥ /~sukumāracaraḥ /~ṭakāro ṅībarthaḥ /~āḍhyacarī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 3, 114| tu svarūpagrahaṇam eva /~ṭakāro ṅībarthaḥ, tena astriyām 10 5, 3, 115| ṭeṇyaṇ pratyayo bhavati /~ṭakāro ṅībartho, ṇakāro vr̥ddhyarthaḥ /~ 11 5, 4, 21 | mayaṭ pratyayo bhavati /~ṭakāro ṅībarthaḥ /~annaṃ prakr̥tam 12 7, 4, 47 | sthāninirdeśartham ity ākārasya sthāne takāro bhavati /~dvitakāro vā saṃyogo '