Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] syaladayah 1 syalaputrah 1 syalat 1 syam 12 syama 5 syamagavah 1 syamaka 4 | Frequency [« »] 12 sri 12 sunah 12 susthu 12 syam 12 takaro 12 tap 12 tumun | Jayaditya & Vamana Kasikavrtti IntraText - Concordances syam |
Ps, chap., par.
1 4, 2, 35 | pūrṇamāsādaṇ /~pūrṇamāso 'syāṃ vartate paurṇamāsī tithiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 4, 2, 58 | api gr̥hyate /~śyenapāto 'syāṃ vartate śyainaṃpātā /~tailaṃpātā 3 4, 2, 58 | kriyā iti kim ? prākāro 'syāṃ vartate /~atha samarthavibhaktiḥ 4 4, 2, 58 | idaṃ vidhānam /~daṇḍapāto 'syāṃ tithau vartate dāṇḍapātā 5 4, 4, 128| tanvā khalv api - ojo 'syāṃ vidyate ojasyā tanūḥ /~rakṣasyā 6 5, 4, 160| pratiṣedho nipātyate /~proyate 'syām iti pravāṇī /~pravayanti 7 6, 2, 42 | oṣadhiḥ /~oṣo dhīyate 'syām iti karmaṇyadhikaraṇe ca (* 8 6, 3, 71 | mumāgamo bhavati /~śyenapāto 'syāṃ krīḍāyām śyainampātā /~tailampātā /~ 9 6, 3, 109| piśācaśabdau ādeśau /~bruvanto 'syāṃ sīdanti iti br̥sī /~sader 10 6, 4, 148| saumitriḥ /~yasyetyauṅaḥ śyāṃ pratiṣedho vaktavyaḥ /~kāṇḍe /~ 11 7, 1, 18 | asañjane 'smin ṅitkāryaṃ te śyāṃ prasaktam sa doṣaḥ //~ṅittve 12 7, 1, 19 | yasya+iti lopaḥ prāptaḥ /~śyāṃ pratiṣedho vaktavyaḥ /~iti