Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] susruva 2 susthala 1 susthandile 1 susthu 12 susthuvrrttavan 1 sustri 1 sustubha 1 | Frequency [« »] 12 soma 12 sri 12 sunah 12 susthu 12 syam 12 takaro 12 tap | Jayaditya & Vamana Kasikavrtti IntraText - Concordances susthu |
Ps, chap., par.
1 1, 3, 41 | bhavati /~viharaṇaṃ vikṣepaḥ /~suṣṭhu vikramate /~sādhu vikramate /~ 2 1, 3, 71 | mithyopapadat iti kim ? padaṃ suṣṭhu kārayati /~kr̥ñaḥ iti kim ? 3 1, 4, 106| manyase odanaṃ bhokṣye iti /~suṣṭhu manyase /~sādhu manyase //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 1, 149| vidhānāt sakr̥d api yaḥ suṣṭhu karoti tatra bhavati /~bahuśo 5 4, 4, 87 | śakyate yasmin padaṃ mūlyāḥ, suṣṭhu draṣṭuṃ pratimudrotpādanena 6 4, 4, 88 | āvr̥hyate utpāṭyate te mūlyāḥ, suṣṭhu niṣpannāḥ /~mūlotpāṭanena 7 5, 1, 129| rathagaṇaka /~pakṣigaṇaka /~suṣṭhu /~duṣṭhu /~adhvaryu /~vadhū /~ 8 5, 2, 17 | abhyamitrīṇaḥ /~amitrābhimukhaṃ suṣṭhu gacchati ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 4, 57 | yasya apakarṣe kriyamāṇe suṣṭhu nyūnamardhaṃ dvyackaṃ sampadyate, 10 5, 4, 96 | arthaḥ /~atiśvaḥ sevakaḥ /~suṣṭhu svāmibhaktaḥ ity arthaḥ /~ 11 8, 1, 46 | manyase odanaṃ bhokṣye iti /~suṣṭhu manyase /~sādhu manyase /~ 12 8, 3, 98 | duṣṣandhiḥ /~niṣṣandhiḥ /~suṣṭhu /~duṣṭhu /~tiṣṭhater uṇādiṣvetau