Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sun 5
suñ 4
suna 3
sunah 12
suñah 3
sunahpucchah 1
sunahsepah 2
Frequency    [«  »]
12 silam
12 soma
12 sri
12 sunah
12 susthu
12 syam
12 takaro
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sunah

   Ps, chap., par.
1 5, 1, 2 | srak /~nābhi nabhaṃ ca /~śunaḥ samprasāraṇaṃ ca dīrghatvaṃ 2 5, 4, 77 | iti /~tato 'vyayībhāvaḥ - śunaḥ samīpam upaśunam /~ṭilopābhāvaḥ 3 5, 4, 96 | ateḥ śunaḥ || PS_5,4.96 ||~ _____START 4 6, 1, 15 | uditaḥ /~uditavān /~ṭuośvi - śūnaḥ /~śūnavān /~dhātoḥ svarūpagrahaṇe 5 6, 1, 169| samāsaviśeṣaṇam etat syāt /~tatra śunaḥ ūrka, śvorjā ity atra+eva 6 6, 2, 140| tatra śepapucchalāṅgūleṣu śunaḥ sañjñāyām (*6,3.21) iti 7 6, 3, 21 | priyaḥ //~śepapucchalaṅkūleṣu śunaḥ sañjñāyāṃ alug vaktavyaḥ /~ 8 6, 4, 133| samprasāraṇaṃ bhavati /~śunaḥ /~śunā /~śune /~yūnaḥ /~ 9 6, 4, 144| kośaḥ /~cārmaṇo 'nyaḥ /~śunaḥ saṅkoca upasaṅkhyānam /~ 10 7, 2, 14 | īditaśaniṣthāyām iḍāgamo na bhavati /~śūnaḥ /~śūnavān /~īditaḥ - olajī - 11 7, 3, 4 | svādumr̥dunaḥ idam sauvādumr̥davam /~śunaḥ idam śauvanam /~aṇi an (* 12 8, 2, 45 | svādaya oditaḥ /~ṣūṅ - sūnaḥ /~sūnavān /~dūṅ - dūnaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL