Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sun 5 suñ 4 suna 3 sunah 12 suñah 3 sunahpucchah 1 sunahsepah 2 | Frequency [« »] 12 silam 12 soma 12 sri 12 sunah 12 susthu 12 syam 12 takaro | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sunah |
Ps, chap., par.
1 5, 1, 2 | srak /~nābhi nabhaṃ ca /~śunaḥ samprasāraṇaṃ vā ca dīrghatvaṃ 2 5, 4, 77 | iti /~tato 'vyayībhāvaḥ - śunaḥ samīpam upaśunam /~ṭilopābhāvaḥ 3 5, 4, 96 | ateḥ śunaḥ || PS_5,4.96 ||~ _____START 4 6, 1, 15 | uditaḥ /~uditavān /~ṭuośvi - śūnaḥ /~śūnavān /~dhātoḥ svarūpagrahaṇe 5 6, 1, 169| samāsaviśeṣaṇam etat syāt /~tatra śunaḥ ūrka, śvorjā ity atra+eva 6 6, 2, 140| tatra śepapucchalāṅgūleṣu śunaḥ sañjñāyām (*6,3.21) iti 7 6, 3, 21 | priyaḥ //~śepapucchalaṅkūleṣu śunaḥ sañjñāyāṃ alug vaktavyaḥ /~ 8 6, 4, 133| samprasāraṇaṃ bhavati /~śunaḥ /~śunā /~śune /~yūnaḥ /~ 9 6, 4, 144| kośaḥ /~cārmaṇo 'nyaḥ /~śunaḥ saṅkoca upasaṅkhyānam /~ 10 7, 2, 14 | īditaśaniṣthāyām iḍāgamo na bhavati /~śūnaḥ /~śūnavān /~īditaḥ - olajī - 11 7, 3, 4 | svādumr̥dunaḥ idam sauvādumr̥davam /~śunaḥ idam śauvanam /~aṇi an (* 12 8, 2, 45 | svādaya oditaḥ /~ṣūṅ - sūnaḥ /~sūnavān /~dūṅ - dūnaḥ /~