Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sreyastara 1 sreyasyah 1 sreyo 1 sri 12 sribhavah 1 srih 3 srihanibhyam 1 | Frequency [« »] 12 sica 12 silam 12 soma 12 sri 12 sunah 12 susthu 12 syam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sri |
Ps, chap., par.
1 3, 1, 48| ṇi-śri-dru-srubhyaḥ kartari caṅ || 2 3, 1, 48| ṇy-antebhyo dhātubhyaḥ, śri dru sru ity etebhyaś ca 3 3, 3, 24| śri-ṇī-bhuvo 'nupasarge || PS_ 4 3, 3, 24| START JKv_3,3.24:~ śri ṇī bhū ity etebhyo dhātubhyo ' 5 7, 1, 56| śrī-grāmaṇyoś chandasi || PS_ 6 7, 1, 56| START JKv_7,1.56:~ śrī grāmaṇī ity etayoḥ chandasi 7 7, 2, 11| START JKv_7,2.11:~ śri ity etasya ugantānāṃ ca 8 7, 2, 11| parataḥ iḍāgamo na bhavati /~śri - śritvā /~śritaḥ /~śritavān /~ 9 7, 2, 12| ivanta-rdha-bhrasja-dambhu-śri-svr̥-yu-ūrṇu-bhara-jñapi 10 7, 2, 49| ivanta-rdha-bhrasja-dambhu-śri-svr̥-yu-ūrṇu-bhara-jñapi- 11 7, 2, 49| dhātūnām, r̥dhu bhrasja dambhu śri svr̥ yu ūrṇu bhara jñapi 12 7, 2, 49| didambhiṣati, dhipsati, dhīpsati /~śri - ucchiśrayiṣati, ucchiśrīṣati /~