Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sokah 1 sokakari 1 sokayoh 2 soma 12 somad 1 somah 7 somajambha 1 | Frequency [« »] 12 saty 12 sica 12 silam 12 soma 12 sri 12 sunah 12 susthu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances soma |
Ps, chap., par.
1 4, 2, 30 | START JKv_4,2.30:~ soma-śabdāt ṭyaṇ pratyayo bhavati 2 4, 3, 144| mr̥t /~kuṭī /~tr̥ṇa /~soma /~balvaja /~śarādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 4, 137| eva samarthavibhaktiḥ /~soma-śabdāt dvitīyāsamarthāt 4 4, 4, 138| START JKv_4,4.138:~ soma-grahaṇaṃ yaś ca anuvartate /~ 5 4, 4, 138| iti mayaḍartho lakṣyate /~soma-śabdān mayaḍarthe yaḥ pratyayo 6 5, 2, 61 | daśārha /~vayas /~patatri /~soma /~mahitrī /~hetu /~vimuktādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 4, 125| tr̥ṇam iva jambhaḥ asya, soma iva jambhaḥ asya iti vigrahītavyam /~ 8 6, 2, 141| indraśabdaḥ ādyudātto nipātitaḥ /~soma iti manpratyayāntaḥ /~varuṇa 9 6, 3, 27 | START JKv_6,3.27:~ soma varuṇa ity etayoḥ devatādvandve 10 6, 3, 131| mantre soma-aśva-indriya-viśvadevyasya 11 6, 3, 131| JKv_6,3.131:~ manraviṣaye soma aśva indriya viśvadevya 12 8, 3, 82 | agneḥ uttarasya stut stoma soma ity eteṣāṃ sakārasya mūrdhanyādeśo