Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] siladi 1 silahinas 1 silalibhyam 1 silam 12 silamasya 1 silaprastham 1 silasabdad 1 | Frequency [« »] 12 sarvalakaranam 12 saty 12 sica 12 silam 12 soma 12 sri 12 sunah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances silam |
Ps, chap., par.
1 2, 4, 32 | asya chātrasya śobhanaṃ śīlam, atho 'sya prabhūtaṃ svam /~ 2 2, 4, 34 | anayośchātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam /~ 3 2, 4, 34 | etayoś chātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam /~ 4 4, 1, 127| kaulaṭeyaḥ /~yā tu kulānyaṭantī śīlaṃ bhinatti, tataḥ kṣudrābhyo 5 4, 4, 61 | śīlaṃ || PS_4,4.61 ||~ _____START 6 4, 4, 61 | yattat prathamāsamarthaṃ śīlaṃ ced tad bhavati /~śīlaṃ 7 4, 4, 61 | śīlaṃ ced tad bhavati /~śīlaṃ svabhāvaḥ /~apūpabhakṣaṇaṃ 8 4, 4, 61 | svabhāvaḥ /~apūpabhakṣaṇaṃ śīlam asya āpūpikaḥ /~śāṣkulikaḥ /~ 9 4, 4, 61 | bhakṣaṇakriyā tadviśeṣaṇaṃ ca śīlaṃ taddhitavr̥ttāv antarbhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 4, 4, 62 | pratyayo bhavati tad asya śīlam ity etasmin viṣaye /~ṭhako ' 11 4, 4, 62 | ṭhako 'pavādaḥ /~chatraṃ śīlam asya chātraḥ /~chādanādāvaraṇāc 12 6, 4, 172| nipātyate /~karmaśīlaḥ kārmaḥ /~śīlam, chatrādibhyo ṇaḥ (*4,4.