Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sibika 1
sibinam 1
sic 11
sica 12
sicah 14
sicascitkaranad 1
sicastavat 1
Frequency    [«  »]
12 saptamyarthe
12 sarvalakaranam
12 saty
12 sica
12 silam
12 soma
12 sri
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sica

   Ps, chap., par.
1 1, 2, 15 | START JKv_1,2.15:~ sica ātmanepadeṣu iti vartate /~ 2 3, 1, 53 | JKv_3,1.53:~ lipa upadehe ṣica kṣarane, hveñ spardhāyām, 3 3, 2, 182| śasa-yu-yuja-stu-tuda-si-sica-miha-pata-daśa-nahaḥ karaṇe || 4 3, 4, 110| sij-grahaṇam anuvartate /~sica ākārāntāc ca parasya jheḥ 5 6, 1, 64 | bhavati /~ṣaha - sahate /~ṣica - siñcati /~dhātugrahaṇaṃ 6 6, 1, 187| āgamānudāttatvaṃ hi vādhyate /~sica ādyudāttatve 'niṭaḥ pitaḥ 7 7, 3, 97 | bhavati, akṣaḥ, atsāḥ iti, sica iḍabhāvaś ca //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 8, 2, 26 | abhitsātām /~abhitsata /~ayam api sica eva lopaḥ, tena+iha na bhavati, 9 8, 2, 27 | akr̥ṣātām /~akr̥ṣata /~ayam api sica eva lopaḥ, tena+iha na bhavati, 10 8, 3, 65 | stobhati-sthā-senaya-sedha-sica-sañja-svañjām || PS_8,3. 11 8, 3, 65 | stobhati sthā senaya sedha sica sañja svañja ity eteṣāṃ 12 8, 3, 65 | abhyaṣedhat /~paryaṣedhat /~sica - abhiṣiñcati /~pariṣiñcati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL