Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
satvavyavasthartham 1
satve 6
satvena 1
saty 12
satya 5
satyad 1
satyah 8
Frequency    [«  »]
12 sankhyam
12 saptamyarthe
12 sarvalakaranam
12 saty
12 sica
12 silam
12 soma
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

saty

   Ps, chap., par.
1 1, 1, 5 | asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅid-vacanaṃ 2 1, 4, 28 | adarśanecchāyāṃ satyāṃ saty api darśane yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 3, 100| samānaśabdānām ekavacana-dvivacanayoḥ saty api śabdabhede 'tideśo bhavati /~ 4 6, 2, 44 | aśvaghāsaḥ, śvaśrūsuram ity atra saty api tādarthye na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 2, 187| bhavati /~ [#697]~ tasmin hi saty acpratyayasya cittvād eva 6 7, 1, 82 | āamambhyāṃ ca num iti /~apare tu saty api sāmānyaviśeṣatve āmamoḥ 7 7, 2, 36 | vr̥ttyādayaś ca /~tena ayam saty ātmanepade pratiṣedho bhavati 8 7, 2, 82 | kriyate /~tena upadeśād ūrdhaṃ saty api kālabhede bhavitavyam /~ 9 8, 2, 37 | 6,4.101) iti dhibhāve saty etad bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 3, 13 | ḍhakārasya ḍhakāre lopo bhavati /~saty api padādhikāre tasya asambhavād 11 8, 3, 99 | padādyoḥ (*8,3.111) iti saty api pratiṣedhe prakr̥tisakārasya 12 8, 4, 2 | numabhāve 'pi ṇatvaṃ bhavati /~saty api ca numi yatra anusvāro


IntraText® (V89) Copyright 1996-2007 EuloTech SRL