Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sarvakriyavisaya 1 sarvakrrsnah 3 sarvakula 1 sarvalakaranam 12 sarvalaukikah 2 sarvalingata 1 sarvaloka 3 | Frequency [« »] 12 sañjñani 12 sankhyam 12 saptamyarthe 12 sarvalakaranam 12 saty 12 sica 12 silam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sarvalakaranam |
Ps, chap., par.
1 3, 3, 144| lr̥ṭau pratyayau bhavataḥ /~sarvalakārāṇām apavādaḥ /~liṅ-grahaṇaṃ 2 3, 3, 149| garhāyāṃ gamyamānāyām /~sarvalakārāṇām apavādaḥ /~yac ca tatrabhavān 3 3, 3, 150| dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~yac ca tatrahbavān 4 3, 3, 151| śabdaś cen na prayujyate /~sarvalakārāṇām apavādaḥ /~āścaryam, citram 5 3, 3, 152| dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~bāḍham ity asminn 6 3, 3, 153| dhātor liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~kāmo me bhuñjīta 7 3, 3, 154| dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~api parvataṃ 8 3, 3, 156| dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~dakṣiṇena ced 9 3, 3, 157| loṭau pratyayau bhavataḥ /~sarvalakārāṇām apavādaḥ /~icchāmi bhuñjīta 10 3, 3, 161| dhātoḥ liṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~vidhyādayaś ca 11 3, 3, 175| dhātoḥ luṅ pratyayo bhavati /~sarvalakārāṇām apavādaḥ /~mā kārṣīt /~mā 12 3, 4, 2 | bhavati sarveṣu kāleṣu /~sarvalakārāṇām apavādaḥ tasya ca loṭo hi