Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sankhyakalayor 1 sankhyakarmadayas 1 sankhyakaryam 1 sankhyam 12 sankhyanam 1 sankhyanamatravrrttitvat 1 sankhyantarapadanam 1 | Frequency [« »] 12 salayah 12 samudayah 12 sañjñani 12 sankhyam 12 saptamyarthe 12 sarvalakaranam 12 saty | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sankhyam |
Ps, chap., par.
1 1, 1, 27 | samasmai /~kathaṃ yathā-saṅkhyam anudeśaḥ samānām (*1,3.10), 2 1, 2, 68 | START JKv_1,2.68:~ yathā saṅkhyaṃ bhrātr̥-putra-śabdau śiṣyete 3 1, 3, 10 | yathā-saṅkhyam anudeśaḥ samānām || PS_1, 4 1, 3, 10 | śabdena kramo lakṣyate /~yathā-saṅkhyaṃ yathā-kramam anudeśo bhavati /~ 5 1, 3, 10 | svaritena liṅgena yathā-saṅkhyam /~yatra eṣyate, tatra svaritatvaṃ 6 2, 4, 70 | prakr̥ti-bhāgasya yathā-saṅkhyam agasti, kuṇḍinac ity etāv 7 3, 1, 33 | luṭi ca parato dhātor yathā-saṅkhyaṃ syatāsī pratyayau bhavataḥ /~ 8 3, 1, 101| ity eteṣv artheṣu yathā-saṅkhyam /~avadhyam iti nipātyate 9 3, 1, 117| ete śabdā nipātyante yathā-saṅkhyaṃ muñja kalka hali ity eteṣu 10 3, 1, 129| pāyyādayaḥ śabdā nipātyante yathā-saṅkhyaṃ māne haviṣi nivāse sāmidhenyāṃ 11 3, 2, 13 | subantayor upapadayor yathā-saṅkhyaṃ rami-japoḥ dhātvoḥ acpratyayo 12 3, 4, 61 | pratyayau bhavataḥ /~yathā-saṅkhyam atra neṣyate, asvaritatvāt /~