Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samudaya 10
samudayabhaktatvad 1
samudayad 5
samudayah 12
samudayaikaj 1
samudayan 1
samudayanam 2
Frequency    [«  »]
12 sakara
12 sakha
12 salayah
12 samudayah
12 sañjñani
12 sankhyam
12 saptamyarthe
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samudayah

   Ps, chap., par.
1 1, 1, 7 | saṃyoga-sañjñā bhavanti /~samudāyaḥ sañjñī /~jātau cedaṃ bahuvacanam /~ 2 3, 1, 32 | sanādyantāḥ /~sanādyantāḥ samudāyāḥ dhātu-sañjñāḥ bhavanti /~ 3 3, 3, 41 | cīyate 'sau citiḥ /~pāṇyādi-samudāyaḥ śarīram /~rāśīkaranam upasamādhānam /~ 4 3, 3, 42 | ceḥ ity eva /~prāṇināṃ samudāyaḥ saṅghaḥ /~sa ca dvābhyāṃ 5 3, 3, 69 | preraṇe /~saṃjaḥ paśūnām /~samudāyaḥ ity arthaḥ /~udajaḥ paśūnām /~ 6 6, 1, 1 | avayavena vigrahaḥ /~tatra samudāyaḥ samāsārthaḥ /~abhyantaraś 7 6, 1, 1 | pac ity atra yena+eva acā samudāyaḥ ekāc, tenaa+eva tadavayavo ' 8 6, 1, 26 | nakilāyam abhyavapūrvaḥ samudāyaḥ iti yo 'tra abhyavapūrvaḥ 9 6, 1, 138| JKv_6,1.138:~ samavāyaḥ samudāyaḥ, tasmiṃś cārthe karotau 10 6, 2, 23 | kevalam /~samīpavācinastvete samudāyāḥ /~madrāṇāṃ savidham samīpam 11 7, 3, 14 | sambandhabhedapratipattyartham /~dikpūrvapado hi samudāyaḥ pūrveṣukāmaśamyādiḥ grāmanāmadheyam /~ 12 7, 3, 17 | pratyayaḥ, taddhitāntaścāyaṃ samudāyaḥ sañjñā /~ [#835]~ dvābhyāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL