Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samudaya 10 samudayabhaktatvad 1 samudayad 5 samudayah 12 samudayaikaj 1 samudayan 1 samudayanam 2 | Frequency [« »] 12 sakara 12 sakha 12 salayah 12 samudayah 12 sañjñani 12 sankhyam 12 saptamyarthe | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samudayah |
Ps, chap., par.
1 1, 1, 7 | saṃyoga-sañjñā bhavanti /~samudāyaḥ sañjñī /~jātau cedaṃ bahuvacanam /~ 2 3, 1, 32 | sanādyantāḥ /~sanādyantāḥ samudāyāḥ dhātu-sañjñāḥ bhavanti /~ 3 3, 3, 41 | cīyate 'sau citiḥ /~pāṇyādi-samudāyaḥ śarīram /~rāśīkaranam upasamādhānam /~ 4 3, 3, 42 | ceḥ ity eva /~prāṇināṃ samudāyaḥ saṅghaḥ /~sa ca dvābhyāṃ 5 3, 3, 69 | preraṇe /~saṃjaḥ paśūnām /~samudāyaḥ ity arthaḥ /~udajaḥ paśūnām /~ 6 6, 1, 1 | avayavena vigrahaḥ /~tatra samudāyaḥ samāsārthaḥ /~abhyantaraś 7 6, 1, 1 | pac ity atra yena+eva acā samudāyaḥ ekāc, tenaa+eva tadavayavo ' 8 6, 1, 26 | nakilāyam abhyavapūrvaḥ samudāyaḥ iti yo 'tra abhyavapūrvaḥ 9 6, 1, 138| JKv_6,1.138:~ samavāyaḥ samudāyaḥ, tasmiṃś cārthe karotau 10 6, 2, 23 | kevalam /~samīpavācinastvete samudāyāḥ /~madrāṇāṃ savidham samīpam 11 7, 3, 14 | sambandhabhedapratipattyartham /~dikpūrvapado hi samudāyaḥ pūrveṣukāmaśamyādiḥ grāmanāmadheyam /~ 12 7, 3, 17 | pratyayaḥ, taddhitāntaścāyaṃ samudāyaḥ sañjñā /~ [#835]~ dvābhyāṃ