Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
saketa 1
saketam 1
sakete 1
sakha 12
sakhadibhyo 1
sakhadih 1
sakhah 2
Frequency    [«  »]
12 rupani
12 sabdan
12 sakara
12 sakha
12 salayah
12 samudayah
12 sañjñani
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sakha

   Ps, chap., par.
1 2, 3, 71 | vaktavyaḥ /~kraṣṭavyā grāmaṃ śākhā devadattena /~netavyā grāmamajā 2 2, 4, 3 | JKv_2,4.3:~ caraṇa-śabdaḥ śākhā-nimittakaḥ puruṣeṣu vartate /~ 3 3, 2, 167| namraṃ kāṣṭham /~kamprā śākhā /~smeraṃ mukham /~ajasraṃ 4 4, 1, 62 | aśiśvī /~bhāṣāyām iti kim ? sakhā saptapadī bhava /~aśiśum 5 4, 4, 91 | vayasā tulyaḥ vayasyaḥ sakhā /~sañjñādhikāro 'bhidheyaniyamārthaḥ /~ 6 5, 2, 22 | āhuḥ /~kathaṃ sāptapadīnaḥ sakhā, sāptapadīnaṃ mitram iti ? 7 5, 3, 103| START JKv_5,3.103:~ śākhā ity evam ādibhyaḥ prātipadikebhyaḥ 8 5, 3, 103| mukhyaḥ /~jaghanyaḥ /~śākhā /~mukha /~jaghana /~śr̥ṅga /~ 9 5, 4, 48 | vyāśraye iti kim ? vr̥kṣasya śākhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 4, 91 | paramāhaḥ /~uttamāhaḥ /~rājñaḥ sakhā rājasakhaḥ /~brāhmaṇasakhaḥ /~ 11 6, 1, 112| icchati iti kyac sakhīyati /~sakha yateḥ kvip sakhīḥ, tasya 12 7, 1, 93 | sambuddhiḥ na bhavati /~sakhā /~asambuddhau iti kim ?


IntraText® (V89) Copyright 1996-2007 EuloTech SRL