Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakaparthivah 1
sakapradhanah 1
sakaprati 1
sakara 12
sakaracavargabhyam 1
sakaracavargav 1
sakarad 3
Frequency    [«  »]
12 rat
12 rupani
12 sabdan
12 sakara
12 sakha
12 salayah
12 samudayah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sakara

   Ps, chap., par.
1 1, 3, 4 | vibhāktau vartamānānāṃ tavarga-sakāra-makaraṇāṃ pratiṣedha ucyate /~ 2 1, 3, 8 | pratyayasy ādito vartamānā lakāra-śakāra-kavargā itsañjñā bhavanti /~ 3 1, 4, 19| iti vartate /~takāra-antaṃ sakāra-antaṃ śabda-rūpaṃ matv-arthe 4 3, 4, 91| 3,4.91:~ loṭaḥ ity eva /~sakāra-vakārābhyām uttarasya loṭ- 5 4, 2, 80| aśoka /~karavīra /~sīkara /~sakara /~sarasa /~samala /~sakhyādiḥ /~ 6 6, 1, 45| mamle ? na+evaṃ vijñāyate, śakāra id yasya so 'yaṃ śit iti, 7 8, 3, 7 | draṣṭavyā /~tena atra nityaṃ sakāra eva bhavati /~asminneva 8 8, 3, 7 | iti prāpnoti /~tasmād atra sakāra ebādeśo vaktavyaḥ /~dvisakārakanirdeśapakṣe 9 8, 3, 38| START JKv_8,3.38:~ sakāra ādeśaḥ bhavati visarjanīyasya 10 8, 3, 41| apratyayasya visarjanīyasya ṣakāra ādeśo bhavati kupvoḥ parataḥ /~ 11 8, 3, 43| vartamanānāṃ visarjanīyasya ṣakāra ādeśo bhavati anyatarasyāṃ 12 8, 3, 54| ṣaṣthīvisarjanīyasya sakāra ādeśo bhavati patyādiṣu


IntraText® (V89) Copyright 1996-2007 EuloTech SRL