Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sakaparthivah 1 sakapradhanah 1 sakaprati 1 sakara 12 sakaracavargabhyam 1 sakaracavargav 1 sakarad 3 | Frequency [« »] 12 rat 12 rupani 12 sabdan 12 sakara 12 sakha 12 salayah 12 samudayah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sakara |
Ps, chap., par.
1 1, 3, 4 | vibhāktau vartamānānāṃ tavarga-sakāra-makaraṇāṃ pratiṣedha ucyate /~ 2 1, 3, 8 | pratyayasy ādito vartamānā lakāra-śakāra-kavargā itsañjñā bhavanti /~ 3 1, 4, 19| iti vartate /~takāra-antaṃ sakāra-antaṃ śabda-rūpaṃ matv-arthe 4 3, 4, 91| 3,4.91:~ loṭaḥ ity eva /~sakāra-vakārābhyām uttarasya loṭ- 5 4, 2, 80| aśoka /~karavīra /~sīkara /~sakara /~sarasa /~samala /~sakhyādiḥ /~ 6 6, 1, 45| mamle ? na+evaṃ vijñāyate, śakāra id yasya so 'yaṃ śit iti, 7 8, 3, 7 | draṣṭavyā /~tena atra nityaṃ sakāra eva bhavati /~asminneva 8 8, 3, 7 | iti prāpnoti /~tasmād atra sakāra ebādeśo vaktavyaḥ /~dvisakārakanirdeśapakṣe 9 8, 3, 38| START JKv_8,3.38:~ sakāra ādeśaḥ bhavati visarjanīyasya 10 8, 3, 41| apratyayasya visarjanīyasya ṣakāra ādeśo bhavati kupvoḥ parataḥ /~ 11 8, 3, 43| vartamanānāṃ visarjanīyasya ṣakāra ādeśo bhavati anyatarasyāṃ 12 8, 3, 54| ṣaṣthīvisarjanīyasya vā sakāra ādeśo bhavati patyādiṣu