Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sabdakarmanah 1 sabdal 1 sabdam 7 sabdan 12 sabdanad 2 sabdanah 1 sabdanam 16 | Frequency [« »] 12 rajñam 12 rat 12 rupani 12 sabdan 12 sakara 12 sakha 12 salayah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sabdan |
Ps, chap., par.
1 4, 2, 130| manuṣyatatsthayoḥ tu kuru-śabdān nitya eva vuñ pratyayo bhavati, 2 4, 3, 8 | START JKv_4,3.8:~ madhya-śabdān maḥ pratyayo bhavati śaiṣikaḥ /~ 3 4, 3, 146| START JKv_4,3.146:~ piṣṭa-śabdān nityaṃ mayaṭ pratyayo bhavati 4 4, 3, 148| START JKv_4,3.148:~ vrīhi-śabdān mayaṭ pratyayo bhavati puroḍaśe 5 4, 3, 162| START JKv_4,3.162:~ dra-śabdān māne vikāra-viśeṣe vayaḥ 6 4, 4, 111| START JKv_4,4.111:~ pāthaḥ-śabdān nadī-śabdāc ca ḍyaṇ pratyayo 7 4, 4, 129| START JKv_4,4.129:~ madhu-śabdān matvarthe ñaḥ pratyayo bhavati, 8 4, 4, 138| mayaḍartho lakṣyate /~soma-śabdān mayaḍarthe yaḥ pratyayo 9 4, 4, 139| yaśabdo nivr̥ttaḥ /~madhu-śabdān mayaḍarthe yatpratyayo bhavati /~ 10 5, 2, 32 | anuvartate, sañjñāyām iti ca /~ni-śabdān nāsikāyā nate 'bhidheye 11 5, 2, 33 | nate nāsikāyāḥ iti ca /~ni-śabdān nāsikāyā nate 'bhidheye 12 5, 4, 69 | START JKv_5,4.69:~ yān śabdān upādāya samāsāntā vidhīyante