Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rupam 66
rupamasya 1
rupametat 1
rupani 12
rupanirgrahahetau 1
rupantare 1
rupap 2
Frequency    [«  »]
12 punarvasu
12 rajñam
12 rat
12 rupani
12 sabdan
12 sakara
12 sakha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

rupani

   Ps, chap., par.
1 1, 1, 18| anuvartate /~tena trīṇi rūpāṇi bhavanti - u iti, viti, 2 1, 1, 37| 1,1.37:~ svarādīni śabda-rūpāṇi nipātāśca avyaya-sañjñāni 3 1, 1, 45| sambadhyate /~tyad-ādīni śabda-rūpāṇi vr̥ddha-sañjñāni bhavanti /~ 4 1, 2, 72| 2.72:~ tayd-ādīni śabda-rūpāṇi sarvaiḥ sahavacane nityaṃ 5 2, 4, 11| kr̥ta-ekavad-bhāvani dvandva-rūpāṇi sādhūni bhavnti /~gavāśvam /~ 6 2, 4, 14| dadhipaya-ādini śabda-rūpāṇi na+ekavad bhavanti /~dadhipayasī /~ 7 4, 2, 83| pratyayau, tad evaṃ ṣaḍ rūpāṇi bhavanti /~śarkarā, śārkaram, 8 4, 3, 22| paṅktiḥ iti /~tad evaṃ trīṇi rūpāṇi bhavanti, haimantikam, haimantam, 9 5, 1, 58| pañcāvr̥ttayaḥ pañcavārāḥ pañca rūpāṇi asya adhyayanasya pañcakam 10 5, 1, 88| lug bhavati /~evaṃ trīṇi rūpāṇi bhavanti /~dvivarṣīṇo vyādhiḥ, 11 7, 3, 87| spaśikaśivaśīnām etāni rūpāṇi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 7, 4, 12| nipapratuḥ, nipapruḥ ity etāni rūpāṇi sādhayanti /~tathā ca sati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL