Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rastrapati 1
rastriyah 10
rastriyam 2
rat 12
ratah 1
ratati 1
ratavan 1
Frequency    [«  »]
12 puja
12 punarvasu
12 rajñam
12 rat
12 rupani
12 sabdan
12 sakara
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

rat

   Ps, chap., par.
1 Ref | kartr̥̄ṇām //~ha ya va raṭ /~ha ya va ra ity etān varṇān 2 3, 2, 61 | 4.3) iti ṇatvam /~rāja - rāṭ /~virāṭ /~samrāṭ /~mo rāji 3 6, 1, 68 | abibhar bhavān ity atra tu rāt sasya (*8,3.24) iti niyamāl 4 6, 1, 111| iti raparatvam atra kr̥tvā rāt sasya (*8,2.24) iti salopaḥ 5 6, 1, 182| yebhyaḥ /~tebhyaḥ /~kebhyaḥ /~rāṭ - rājatiḥ kvibantaḥ /~rājā /~ 6 6, 3, 128| 128:~ viśvaśabdasya vasu rāṭ ity etayoḥ uttarapadayoḥ 7 6, 3, 128| viśvāvasuḥ /~viśvārāṭ /~rāṭ iti vikāranirdeśo yatra 8 8, 2, 3 | asiddhatvāt aṭ ścyotati, raṭ ścyotati iti ḍaḥ si ḍhuṭ (* 9 8, 2, 24 | rāt sasya || PS_8,2.24 ||~ _____ 10 8, 2, 24 | kr̥te raparatve ca sati rāt sasya iti salopaḥ /~siddhe 11 8, 2, 24 | satyārambho niyamārthaḥ, rāt sasya eva lopo bhavati, 12 8, 3, 41 | karoti, pituḥ karoti, atra rāt sasya (*8,2.24) iti sakāralope


IntraText® (V89) Copyright 1996-2007 EuloTech SRL