Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
punarvacanam 3
punarvasavah 1
punarvasavo 1
punarvasu 12
punarvasuh 1
punarvasur 1
punarvasvoh 1
Frequency    [«  »]
12 prr
12 pu
12 puja
12 punarvasu
12 rajñam
12 rat
12 rupani
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

punarvasu

   Ps, chap., par.
1 1, 2, 61| nakṣatram aditir devatā /~punarvasū nakṣatram aditir devatā /~ 2 1, 2, 61| devatā /~nakṣatre ity eva /~punarvasū māṇavakau /~chandasi iti 3 1, 2, 61| māṇavakau /~chandasi iti kim ? punarvasū iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 1, 2, 63| nivr̥ttam /~niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahv- 5 1, 2, 63| dvivacanaṃ bhavati /~uditau tiṣya-punarvasū dr̥śyete /~tiṣya-punarvasvoḥ 6 1, 2, 63| kim ? tiṣyaś ca māṇavakaḥ, punarvasū māṇavakau, tiṣya-punarvasavo 7 1, 2, 63| paryāyāṇām api yathā syāt /~tiṣya-punarvasū /~puṣya-punarvasū /~siddhya- 8 1, 2, 63| tiṣya-punarvasū /~puṣya-punarvasū /~siddhya-punarvasū /~dvandve 9 1, 2, 63| puṣya-punarvasū /~siddhya-punarvasū /~dvandve iti kim ? yastiṣyastau 10 1, 2, 63| dvandve iti kim ? yastiṣyastau punarvasū yeṣāṃ te ime tiṣya-punarvasavaḥ /~ 11 1, 2, 63| ekavacanasya bhūt /~niṣya-punarvasu idam iti /~sarvo dvandvo 12 4, 3, 34| phalguny-anurādhā-svāti-tiṣya-punarvasu-hasta-viśākhā-aṣāḍhā-bahulāl


IntraText® (V89) Copyright 1996-2007 EuloTech SRL